SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ शब्दवदपंज्ञेयंकाको के कंको कान केन काभ्यां कैः कस्मै काया केभ्यः इत्यादि धकारांतस्तत्व बुधशब्दः तस्यरसेपदांतेचादिजवानांनभांनस्य झांस्वोः (सू०७) पावसाने सू०८) नवभुत तत्व द् नवबुधौ नत्वबुधः तत्वबुधे तत्वबुधी तत्वबुधः तत्वबुधौ तत्वभुयां नत्वभुद्धिः इत्यादिहेतवेभुन हेनत्वभु हेनत्यबुध हेनत्रबुधःजकारांनासम्नाजशब्दःशषराजादेः षःकारानस्यशकारानस्यषकारातस्यराज यजसमृजनाजादेश्वषकाराभवति धातोझ सेपरेनाम्नश्चरसेपदांतेच ४४ पस्यपत्वंडलनिषेधार्थतेन आरव्यातेरे धीत्यादीनभवति षोडः पःडापकारस्यडवं भवति धातोर्झसेपरेनाम्मश्चरसेपदानेच ४५वावसाने (सू०८ मोराजिस |मःवोजितेराजनी परेसमीमस्यमण्वस्यात् ४६ तेनानुस्खाराभावः सम्माइ सम्मान सम्माजो समाजःसम्माजे सम्माजी सम्माजः सम्बाजो सम्माया सम्माडिः इत्यादि सम्पा, हेससाड हेसम्बाद हेसम्माजी हेसम्माजः एवंविराजादयः युजेरसमासे युजेःसुटिनुम्स्यान असंमा ४७ क्विन् प्रत्ययस्यकुःकिन्नतस्यधातोःकवर्गातादेशःस्यात् असमासेझलिपदांतेच
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy