SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ सा - पचनः अग्निःपच्यते स्यांस्थाल्यांसापचनास्थालाईपासपुरवल्यूईपदादिषुपयुज्यमानेषुररल इत्येतोप्रत्ययोभवतःभापारी २३ लकारः पत्यसभेदज्ञापनार्थःस्वकारोगुणविधानार्थःसुमागमा र्थश्च ईषत्सूअलछार्थोदुःकलापःईपदनायासेनकाबलेनिईषद्धवदुर्भव सुमन ईपदनायासेनक्रियते इनिईषत्करप्रपंचीहरिपाटुरपेनकियतेनिहाकर सुरवेनक्रियतेस सुकर ईषदा म्याक्यिनेअनेनेति ईषदाट्यंकर दुरादकर आट्यंकरशेषोभक्ताईपन्पीयनेअसोईषनपानःसीमाभवनादः मान मुपान-युधिसंगहारे दुःखेनयोधगितुं शक्य दुर्योधन सुरुषेनयोधयितुंशक्यःसुयोधनः ईपनशासनः दुः स्येनशासयितुं शक्य-दुःशासनःसुशासन इनिकटतभकिचायाभावाधिकारः अथकृत्यपक्रिया नव्यादी, नाहन्यसज्ञापाणिनीयानांकृत्यादिभावकर्मणोरेव १ नयानीयो धातोस्तव्यानाचापत्ययीभवतः। भाषादीराधही एध्यनेकारथितुमर्हएधिनव्यं एधुनीयं धनंलया भावस्पैकत्वादेकवचननपुसकवच यिनेवाभवितुमर्ह भवितव्यंभवनीय क्रियतेवाकर्तुमर्हकर्तव्यं करणीय आस्थनेवा आसिद्धमहे आसिन ||१५. व्यंआसनीयकर्त्तव्यःकरणीयोवा धर्मस्वया यापापणेषयानुर्हपयानव्यंपयाणीयं ईटोयहोरपन
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy