________________
-
--
गनोविजयनेशतावनः पच्छजीप्सायां पछ्यने सौपन रक्ष्यतेसोरक्ष्णःसुप्यनेनिसमा उपसर्गमा सीधारेषदायो कि:उपसर्गकर्मण्युपपदेआधारेचदाधो कि प्रत्ययोभवति १८ अंतर्षीयतेनिक नर्षिः आरि: आदिषिधिःआधीयतेन आधानं आधि:आदीयतेतत्आदानं आदिःआनोग्नपि
मासू०१२७) इत्याकारलोपः विधीयतेत विधानविधिःसंधीयते नत संधानंसंधिःउदन॥ किंधीयने स्मिन्जिनिउधिःउदकस्व उदकशब्दस्यउदादेशीभवति अधिकरणे २. पिचोधि अभानियाचतेयवसअंभानिधिः भावेयुद्धातोभीवेयुमत्ययो भवनि २० युवोरनाकौम ११०११) ज्ञायतेतमज्ञानं क्रियतेतत् करणं दिव्यनेतत् देवनंदीयतेनन्दानं भूपमलकारे भूष्यनेन
पणहियतेताहरणं यतेतन हवन उद्यतेतत्वहर्न भाषव्यक्तायांवाचि भाष्यतेनद्वापणंद पवेचित्ये इंष्यदेतदूपण गीयतेनगानं पीयतेतत् पानं मीयतेतनमान उदःस्थास्तमाःसलो।। ।। पश्चतत् उपसर्गात्परयौः स्थास्तप्तयोः सकारस्यलोपोभवति २१ उत्थीयतेनउत्थान स्नभरोधने । उत्तपयनेननउत्तंभनं साधनाधारयोर्युट साधने आधारेचाथैयुमत्ययोभवनि २२पंच्यतेअनेनेति।
-