________________
शब्दपर्यंतानांरूपंज्ञेयं सर्वादिःसर्वनामारव्योनचे द्रोणोध्यवाभिधा पूर्वादिश्चव्यवस्थायांस|मोतुल्येतरो पुरि परिधानेबहिर्योगेस्वोर्थज्ञायन्यवाच्यपि २६ स्वाभिधेयापेक्षावधिनियमोव्यवस्था व्यवस्थायांकिंदक्षिणागाथकाःकुशलाइत्यर्थः प्रथमचरमतयायडल्पा कनि पयनेमानांजसीवा ३४ प्रथमःप्रथमो प्रथमे प्रथमाः चरमः चरमोचरमेचरमाः शेषंदेववत्। ||तयायडोप्रत्ययो तदंता शब्दरगाह्याःतयमत्ययांतोहितयःशब्दःदितयःहितयो हितयेदि|| नयाःएवंत्रितयशब्दः अयप्रत्ययांतोदयः वयश्च एवंनेमपर्यतानांरूपंज्ञेयं तीयस्यसविद्रपंडित्सुवावक्तव्यं हितीयःहितीयोहिनीया हितायं द्वितीयो द्वितीयान् हितीयेन द्वितीयाक्ष्यों रिलीयेःहितीयस्मेहिनीयाय द्वितीयाश्यां हितीयेत्यःहिनीयस्मात् द्वितीयान् प्रितीयाभ्यां हितीयेभ्यःहितीयस्य दितीययोदिनीय नो द्वितीयस्मिन् द्वितीये द्वितीययोःहितीयेषु हेरितीय हेहिनीयो हेहिनीयाः एवंतृतीयशब्दः अकारांतःपुल्लिंगोमासशब्दः मासस्यालोपो वामासशब्दस्याकारस्यलोपोवावक्तव्यःसर्वासुविभक्तिषपरतः ३५ हसेपासेलेपि इसाना ||