________________
११
सा स्व. नात्परस्यामःसुडागमोभवति ३. सर्वेषाडिस्मिन् सर्वादेरकारांतात्परोडि-स्मिनभवति ३१२
स्मिन्सर्वयोःसर्वेष हेसर्व हेस: हेसर्वेइत्यादि एवंविश्वादीनामेक्शब्दपर्यनानांसर्वशः टूपंज्ञेयं उतरडतमीविहायतोपत्ययो ततस्तदंताःशव्ययायाः तथैवविश्वशरः विश्वामि। विश्वे इत्यादि उभयशब्दोनियंद्विवचनांतः उनी २ उभाया उपायोः२ हेउसो १ उपयश हिवचनोभावादेकवचनबहुवचनेभवतः उभयःउपये उभयं उषयान् उपायेन उपयैः उपमा रमे उभयेभ्यः उपायस्मात् उभयेभ्यः उपायस्य पायेषां उस पात्मन् उभयेषु उपाय ये अन्यः अन्यो अन्ये इत्यादि इतराःइतरो इनरेइत्यादि कतरःकतरो कतरे इत्यादि एवमेकश। रपयेतानारूपज्ञेय पूर्वादीनांतुविशेषःपूर्वःपूर्वी पूर्वादीनांतुनवानांजसईकारोवावक्तव्यः ३२|||| पूर्व पूर्वाःपूर्वपूर्वी पूर्वान् पूर्वेण पूर्वाश्या पूर्वेः पूर्वस्मै पूर्वाश्यां पूर्वेभ्यःपूर्वादिष्योनवममोडसि | डयो स्मातास्मिनोवावक्तव्यो ३३ पूर्वस्मात् पूर्वात् पूर्वीया पूर्वेभ्यःपूर्वस्यपूर्वयोः पूर्वेषापूर्व||| स्मिन् पूर्वे पूर्वयोःपूर्वेष हेपूर्व हेपूर्वी हेपूर्वे हेपूर्वाः परशब्दः परःपरी परे पराः इत्यादिएंव तर