________________
ववृति लूयते केदारः स्वयमेव लुलुवे अलाव अलाविषातां पच्यते ओदनः स्वयमेव सिदिविदारणे भियने काष्ठस्वयमेव अभेदिदुर्हस्तुनमांकर्मकर्त्तरि यगिणौन १४ दुग्धे स्नुते गौः स्वयमेव नमनेदंडस्वयमेव अदुग्ध अस्त्रोष्ट अस्राविष्ट अनंस्त अयद्विकर्मकाः दुल्ह्याच्यच् दंडरुधिपछि चिब्रू शासुि मय सुषां कर्मयुक् स्यादकथितं तथास्यान्नी कृष्वहां १२ न्यादयोच्यतनिकर्म गत्यर्थामुख्यकर्मे । णि प्रत्ययं यांतिदुत्यादिर्गोपोन्ये तुय्यारुचि १३ निन्यविजन मजागिरिरजनी मगमिमदमयाचि संभोगं गोपी हास्यम कार्यनभावश्चैनासनतेन १४ कर्तुरिष्टत्तम प्रधानकर्म अन्यदमधानम् नगरं नीयते नागरिकैर्वनेचरः भोजनंयाच्यते यजमानी याचकेन पृच्ज्यते पंथानं पथिकेनपाथः शिष्येणाचार्यस्तत्वं पृच्छ्यने कटः चिकीर्ष्यते देवदत्तेनयनः (म० १ सू०११) बोभूयते अनपिचहसात् म २९ सू० ३) पापच्यते तेन पापचिता अपापचि इत्यादि इतिभावकर्मप्रक्रिया अयलकारार्थमि या हउपौनःपुन्ययोर्लो मध्यमपुरुषैकवचनां ततानि पात्यने सर्वकाले सर्वपुरुषविषये अतीने काले पुरी मवस्कंदलुनीहि नंदनं मुषाणरत्नानिहरां मरांगनाः विगृह्यचक्रेनमुचिद्विषावशीयइत्य