SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सा-ख १२३ | प्यने नहीष्यते अशाहीष्यत अपहायत अशाहि अग्राहीषातां अयहीषातां दृश्यने ददृशे दर्शिषीष्ट ॥ सीष्ट दर्शिता दशा दर्शिष्यते इक्ष्यने अदर्शि अदर्शिषाना अहसानी डुपचापाके पच्यने पेचे पक्षी|| || प.१४ |ए पक्का पस्यने अपस्यत अपाचि अपाशातां तनोतेोंगा तनोते कारस्यवा आकारोभपति यकि|| | परे १० तायते तन्यते तेने अनानि अतानिषातां अतनिषाना भंजोअमईनेनीलोप:(म०१सू०६०/ ॥ अज्यते अकि अकित्वात् बर्षजे अंसीष्ट भना भक्ष्यने मंजेरिणियानलोपोवाच्यः११अभजिअ भाजि शमउपशमे शम्यते मुनिनाधातो:प्रेरणेप०२० सू० मिनाहखःम०२६सू०५/ः प०२सू०७) शम्यने मोहोहारणा शमयांचके ज्यंनानामिताभिणिणि दिदिच वावृद्धिर्वाच्याणि इद्रिाजिलो पञ्च १२ अशमि अशामि अशामिषानां अशमिषातां णिदिडभावपक्षे अशमयि| षांतों गुणोर्तिसंयोगायोः(म०१ सू०१३०० अर्यतेस्मर्यते यत्कर्मगुणसंयोगात्कर्तृवनाविपुल्यते सकर्मकर्ता तदुक्तं क्रियमाणंनुयकर्म स्वयमेवपसिध्यान सुकरे वर्गणैर्यस्मातकर्मकर्त्ततित|| दिदुः ११ नवायेतदेवोदाहरणं कर्मचकर्मणा तुल्यक्रियः कर्मस्थ याक्रिययातुल्यक्रियः कत्तीक
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy