________________
पोषिष्यति अपोषिष्यत् भपोषीत् सुषस्तये मुष्णाति सुमोष मुष्यात् मोषिता मोषिष्यति अमोषिष्य त् अमोषीत् हिंसायां शृणाति शशार शशरतुः शशरुः शीर्यात् शरिता शरिष्यति अशरिष्यन। अशारीत् ज्यावं योहानी ग्रहादित्वात्संप्रसारणं जानाति जीनीयात् जिज्यो जिज्यतुः जिज्यु जि-| ज्यिथ जिज्याथ जीयात् ज्यांना ज्यास्यति अज्यास्यत् अज्यासीत् ज्ञाअवबोधने जाजनिज्ञोः मः ||११ सू०१) जानाति जज्ञेो ज्ञायात् ज्ञेयात् ज्ञाता अज्ञासीत् लीश्लेषणे लिनाति लीलिङोरात्वंवा १ ललौ लिलाय लिल्यतुः लाता लेना अलासीत् अलैषीत् बंधुबंधने बभाति बबंध संत्स्यति अभी त्सीत् मथविलीडने मघाति कुट्निकर्षे कुष्णाति कुषाण चुकोष कुष्यात कोषिता अकोषीत अशभो । जने अभाति अभीयात् अश्वातु अनीता अमीना अनंत अशान आथ अशिना आशीत् इतिपर | स्मैपदिनः अथात्मनेपदी बृभक्त हूणीने वृणीत वृणीनां अवृणीत वजे वरिषीष्ट वरीषीष्ट सं योगादिॠदंत वृड्· वृजांसिस्योरात्मनेपदेइड्ड्रावाच्यः १ वृषीष्टउः ९ प्र०३ सू० ३) अवरिष्ट अवरीष्ट अकृतइत्यादि इतिनाधिकरणाच्यादयः अथचुरादयः चुरस्तीयचुरादेः चुरादेर्गणात्