SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सा-स्व. स्तंमुस्तुमुस्कंभुरकुंभुरोधने स्तनोति स्नामानि स्तुमनोनि स्तुनाति स्कामोनिस्कमान स्कुश्मोनकर स्कुम्मानिहसांतात स्तमान स्तुभान स्कमान स्कुभान अस्तमन जस्तभंसचुम्लुचराचुग्लंचश्विभ्य ०२५ रड्-वा६अस्तंभीर प्रश्पबने घादेहस्वःघादीनांहस्तो भवति चतुर्युपरेषु ७ पुनानि पुनाने पुनी यात पुनीत् पुनातु पुनीना अपुनान् अपुनीत पुपाव पुवे घूयात् पविषीष्ट पविता पयिष्यात पविष्यते अपविष्यन अपविष्यत अपावीन अपविष्ट कजाहिंसायां कृणानिरुणाते चकार चकरे कार्यात् करिषीष्ट अकारात् धूकंपने धुनातिधुनाते दुधाव अविष्ट अधोष्ट यहउपादाने ग्र हंगकितिचाप०३ सू०१२) गृहीतिगृहातःगृहीतं गृहायान गृहीत ग्रह्मान गृहीताहा गृही ना गृहतु हसादानही हसांतान स्यादेणादानःप्रत्यया भवनि होपरेनाप्रत्ययाभावः गृहाण अगृहां जयाह जगृहे गृयान ईटोयहां मासू०१३९) इतिई यहाषीष्ट यहीता यहीष्यात अयहीष्यत् अयहीष्यन अयाहीत भयहीष्ट इत्युभयपादनः अथपरस्मैपादनः पुष्पुष्टी प|११ ष्णानि पुष्णीयान पुष्णातु पुष्णीतात् पुष्णीता पुणतु पुषाण अपुष्णात पपाष पुष्यात् पापना
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy