SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ रिष्यति अकरिष्यत् अकार्षीत् अकृत् अकृषानां अकृषत संपर्युपेभ्यः करोतेर्भूषणेऽर्थेसुट् संस्करोति अद्वित्वव्यवधानेपिसद्स्यान् समरकरीतू संचस्कार ससुर कुञोणादीनित्यमिडाच्य १० संचस्करिय एवमुपस्कुरुते मनु अवबोधने मनुते मैने मना बनुयाचने परस्मैपद्ययमित्येके वन ते इत्याविक्ररणास्तनादयः अथतुदादयः तत्रादावुभयपदिनः तुव्यथने अकारउभय पदार्थः तुदादेरः तुदादेर्गुणादः प्रत्ययो भवति चतुर्षु परेषु अपो ऽपवादः १ ङित्वान्नगुणः तुदति तु दूते तुदेन तुदेन तुदतु तुदतां अनुदन अनुदन तुतोद तुतुदे तुद्यान् तुत्सीष्ट तोता तोत्स्यति तोत्स्यने अ नोत्स्यन् अनोल्स्यन अनोत्सीत् अनौना अतीत्सुः अतुन अनुत्सानां अनुत्सन कासजोपाके ओइन अन्यभसोजः झस्परत्वाभावे सस्यजो भवति २ यहां कृतित्च (प्र०३ सू० १२) अमत्ययो ङिद्वत् ३ सृज्जति भृज्जते बच्चज्न कसंयोगात् ९८०१ सू०६१) इनिकित्वाभावान्नसंप्रसारणं बच्चज्जतः व काज्जुः वज्जिय बाष्ठ बज्जे फाज्जूतेः सकार रे फौलु स्वा रमागमोनपिवावाच्यः ४ बेभ बभर्जे भृज्यात् पर्ज्यान् काक्षीष्ट भष्टाष्टा भर्थ भक्ष्यति भस्यति अध्यक्ष्यत् अमर्त्यन्
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy