SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सा-स्व ननोनिननने ननुयान् तन्वीत तनोतुननुतां अननोन अननुन ननाननेननुः तेनु नेनेनन्चात नानषीष्ट तान नानानष्यनि नानिष्यने अतनिष्यन अननिष्यन अनानीत् अननीत अनानष्टननादेरकारीतेस्तन थासो वासिलोपोवाच्यः२ लोपस्वनुदात्ततना(म०४ सू०७)अन्न अनथाः अननिष्ठाःसणुक्षिणहिंसायांस णोनिक्षणुते क्षणुयात क्षण्वीन क्षणोतु क्षणुना अक्षणोत् अक्षणुन चक्षाणचसणे क्षण्यातक्षणिषा|| क्षणिना २ मणिष्यतिक्षणिष्यने अक्षणिष्यत् असणिष्यन रायनक्षणेरमासूनिन थाष्टिः अक्षणीन अक्षणिष्ट असन असथाः अक्षणिधाननादेरुपधायागुणोवापिनि क्षणोनि क्षेणोनि अक्षेणीन् अक्षिन अक्षणिष्ट पनुदानेसेने सायात् सन्यान असान असनिष्ट असाथा असनिष्टाःडु सञ्करणे डावती गुणः(म.१सू०१४) नूपा(म०१३सू०२० करोनाडित्यदुःकरोनेरकारस्यउकारोभन निडिनियनकोपरनः कुरुनःकुर्वनि क्रीषिकुरुथः कुरुथ करोमि कुरबुरो दीर्घः५ कृषीनित्यंवमो रुलोपोवाच्यः६ कुर्ष कुर्मःकुरुने रुजोयेश उत्तरस्यउपमन्ययस्यलीपोभवति येपरे ७ कुर्यात कुनि करोतु कुरवाणि कुरुना कर अकरोत् अकुरुन चकार चक्रतुःचकुचकर्थनके क्रियान कृषीष्ट कर्त्ताक
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy