SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सा स्व. दिनः जनीपादुर्भाने ईकारेन जाजनीजोःजनीमादुर्भाचे ज्ञापयोधने अनयोर्जादेशो भवनि चतुषुपरेष। जायतेजायेत जायतां अजायन गमावरे पासू०१०७० श्रुत्वंजजोर्जःहम०९सू०२१ ज जान पोष्ट जनिताजनिष्यते अजनिष्यन अजनिए पदादेस्तानकर्नर्यपि सेरिणयक्तव्य दीपादियोवारप दीप्जनबुधपूरिनायियायि एतेपदादयः लोपःणसंयोगेननोलोपोभवति जानवध्योनधिः । ०४ सू.११० अजनि अजनिषानांदीपोदालो दीयते दीयेन दीयना अदीप्यत दिदीपेदीपिषीट दीपि तादीपिष्यने अदीपियन अदीपिष्ट अदीपि पूरिभाप्यायने पूयते पूर्यंत पूर्यतां अपूर्यनपुपूरे पूरिषीय पूरिता पूरिष्यते अपूरिष्यन अधरि अपूरिष्ट पद्गो पद्यते पयेन पयता अपयन पदपत्सीष्ट पत्ता प स्यने अपत्स्थत अपादि अपलसाना अपत्सन बुधअवगमने बुध्यतेबध्येन बुध्यतां अबुध्यत बुबुधे ||आदिजबाना १८०९ सू०७)सिस्योः(प०२ सू०२०) रखसेपाझसाना सम०४ सू०१० मुत्सी बोहर भोत्स्यते अबुद्ध अनुत्सानां अभुत्सत अयोधिताय.पालनसंनत्यो तायते तनाये नायिषीरना || १०५ यिना नायिष्यने अनायिष्यन अनायिष्ट अनायिकप्यायिङ्सी प्यायने पप्याये प्यायिषीष्ट प्यायिनाप्यायि|| |
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy