SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ तपुषारित्वान् : अतृपत् एवं हर्षविमोहनयोःप्यान मुहचिये मुद्यात सुमोह मुस्यात् टुहागनाय बदत्वेवारहमपा.१२) मोदा माग्या माहिना रधादिलाइ मोस्यान मोहियान अमास्या भयो हिष्यन पुपादित्वात् उ: अमुहन भमोहीन अमोसीन अमुसन णशअदर्शने नश्यति ननाश फ्णादिस्वादेवपूर्वलोपो नेशनुःनेशःनश्यान् मस्जिनशोझसेनुमबक्तव्यः उशपराजादेषः१मसू. १३) नंशनशेःषांनस्यनशेषांतस्यणवनस्यात पनंशनशितानस्यनि नशिष्यान अनशिष्यत् अनं क्ष्यत पुपादित्यान्ड डेनशेरनगरवावाच्यं ९ अनेशन् अनशन शमदम्उपशमे शमांदीर्घःशमादीनां दोभवति येपर अयादीविषयेच १. शाम्यनि शाम्येत् शाम्यतु अशाम्यत् शशाम शेमनुःोग्नःशम्या| न शमिना शमिष्यात अशमिष्यत् लित्पुषादेर्ड:अशमन् अशमीत् इति केचित् दम् यमनस समक्ष म्कम मद् एतेशमाट्य रूपंतइन् जिमिदास्नेहने आजीनी मिदेर्यगुणोवतव्यः। मेद्यान मेयेत् मेद्यत अमेयन मिमे मिमिदनुःमिमिदुःमिद्यान मेदिनामेदिष्यनि अमेदिष्यत अमिदन अमुलेपणे | अस्यानास अमिता असिष्यनि अस्यने थग्वक्तव्यः१२ आस्यन इनिपरस्मैपदिनः अयान्मनपा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy