SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ति मोदसरस्वमकानिगाना दियादे दियादेर्गणायःमन्ययोभयान चतुर्युपरेषु अपोपवादः१ योनिहसे १. सू.दीन्यात दायेन दीयत अदीच्यत् दिदेवदिदिवनःदिदित दिदेविय दीयात देविना दे विष्यतिअदरिष्यन अदेवीत् षिवृतंनुसनाने सांयति साव्येत् सीव्यतु असीव्यनसिषव सीव्यात सविध ता सेरिधान असेविष्य असेवीन नृतीगावविक्षेपे ईकारेत नृत्यनिनृत्येन नृत्यतु अनृत्यन नगर्न न नृततुःनन्तुः नृत्यात् नार्तता नर्सिष्यान अनर्तियन नन् तृ तकृतासस्यासोरेवावक्तव्यः न स्पॅनिअनस्यैत अन त्हर् वयोहानी ऋतर्मनसूबोर्धिहसे मम०१० सू०७)जी यौनजीर्येन्जीर्यतु अजीर्य जारगुणाः (१०१ सू०११)जजरतुःजजरुःजार्यान ईटोयहां मनसू १२९ जरीताजरिताजारिष्यनिजरीष्यति अजरिष्यत अजरीष्यन रितीवारपासू०५० अजरन अ जारीत शोतनूकरण ग्योःयमत्यये परेधातोरोकारस्यलोपोभवनि ३ श्यति श्येन श्यतु अश्यन् शशेगे | शायात् शाता शास्यनि अशास्यत वासिलोपः अशा अशासीन छोउदने व्यतिव्येन छातु ।। ज्युनचलोडायान् छाना छास्थतिअडास्यत् अछान् अचासीन षोतकर्मणि स्थनि स्येन् स्यतु अस्य ।
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy