________________
सा-ख.
हि यत्तांअदयात् अट्या अट्नयो दधेयेयान धासीष्टयानाथास्यनिधास्यते अधास्यन् अधास्यन दादेःपे(सू ॥ १२ ४३ अधात अधिन णिजिर शोचपोषणयोः इरिन् आदेःष्णःस्नः मानसू.निजांगुणःनिजविजविषांपू वस्यगुणोभवनि लुकिसान ५नेनेति नेनिक्त ने निजनि नेनेशि नेनिक्यानेनिक्य नेनेजिम नेनिजः नेनिज्म ननिने नेनिज्यान नेनिजीन नेनेनु नितान् नेनिक्ताम् नेनिजतु ननिधि नेनिक्तान नेनिक्रनेनिक्त देव रेऽपिनोपधागुण-हिसक्तस्थानोरपिविषयपिति खरेउपधायागुणोनभवति इनेनिजानि नेनिजाव ने निजाम ननिताअनेन अनेनग अनेनिता अननिजःअनितानिनेज निनिजेनिज्यान सिस्योः(पर सू.२०)निक्षीटनेता नेता नेत्यनि नेस्यने अनेश्यन् अनेक्ष्यन निजन अनिजनां भनिरोनामिवतः (पासू०७२) अनेक्षीत् अनेक्तां अनैःविजिथाभावे वेवेक्ति नेनेतिवनविप्लव्यामो वेवेष्टि वेषि देवेविष्यात वेविषीन वे वेष्ट वेविष्ट अवेवेद् अवेवेड विवेष निविषेविष्यात विक्षीष्ट वेष्टा वेश्यान वेस्या ने अवस्यत् अवेश्यन लित्पुषादेर्ड (म०१ सू०१०९० अविषन् डोवेतिकचिन हशषांनात्सक (पासू००१०)२ विसत् आपसन रतिलुविकराणाहादयः अथदिवादयः दिबुकाडाविजिगीषाव्यवहारयनिस्ता