SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ व.२ स्रा. स्व. सावनिटोनित्यं वृद्धिः १३६ णित्वविधान् सामर्थ्यादनुपधाभूतस्याऽप्यनोवृद्धि: अस्कात्सीन् इरितोवा ६ | (१०१ सू०५८) अस्कदत् नृप्लवननरणयोः नरति नरेत् नतु अनरत् कित्वाभावाद्गुणः ऋसंयोगादेर्णाटे मं. १ रकित्वंवाच्यं १३७ नृफल भेजत्रपात्म०१ सू०१११) मित्येत्वपूर्वलोपों तनार तेरतुः तेरुः तेरियन हर ऋकारस्यडुर्भवति किनिङितिचपरे १३८ द्योर्षहसे ९३०१ प्र०१० सू०७) तीर्यान् ईटो यहां ग्रहादीनामिटईकारोभवति नतुणादौ वृड् गुज्रुतानांचा १३९ नरीना नरिता तरीष्यति नरिष्यति अंतरीष्यत् अनरिष्यत् अनारीत अतारिष्टां अतारिषुः वृद्धिहेनो साविटोनदीर्घावाच्यः १४० रंजरागेउभयपदी अ पिरंज देशषेज पंजा एषामनुस्वारस्य लोपो भवत्यपि परे १४१ रजनि रजने रजेत् रजेन रजतु रजती अर जन् अरजन ररंज ररंजतुः ररंज : ररंजिथ ररंथ ररंजधुररंज ररंजे रज्यान रक्षीष्ट रंक्ता रंक्ता रक्ष्यति रक्ष्य ते अरक्ष्यत् अरक्ष्यत अर्रासीत् चोः कुः ०१० ९०५२) खसचपा ( ०१म०४ सू०१८) षत्वे अरांतों अराक्षुः अरंक्त अरक्षानां अरंक्षन दंश दर्शने दर्शान दशेत् दशतु अदशन दद्देश दर्दशनुः ददंशु दशि थ दर्दष्ठ दर्दशशु : दश्यान्टुत्वं देश देस्यति अदक्ष्यत् णित्ये (मं० १ सू०७७) णित्वादृद्धिः षटो: क: से ९ ८६
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy