SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ मेयात् ध्यानाध्मास्यनि अध्मास्यन अध्मासीत् टागाननिवृत्ती आदेष्णःस्नःप०१सू०६६२स) कारेजानेनिमित्ताभावेनटस्यथःनिादेशःनिष्ठनितिष्ठेन् निष्टतु तिष्ठत शसारखपाःपासू० ५९० तस्थी नस्यतुः तस्थुःस्थेयान स्थायात् स्थाना स्थास्यनि अस्थास्यत् निपूर्वःषत्वन्यात् माझ्यासे मनादेशःमननि मनेन्सन तु असनत् मम्मी मम्मतुःमःमम्मिथ मनाथ मनाया म्यान स्नानाम्नास्यनि अम्नास्यन् अनासीन् दाणदाने यच्छादेश: यच्छनि यच्छेत् यच्नु अ यच्छत् ददौददतु दददादेरेम.१९०१२५० देयात दावादास्थान अदास्यत् अदान हकारित ल्येहनि हरेत तर अहर जहार गुणोनिसंयोगायोःमानसू१३७ जबरनु जरुः दंनस्येथपोनैद् १३४ जहर्थजह्वरथः जहरजहारजहरजहरिव जहरम होत जातो, हनुनःस्यपःपासू०१०॥हरिष्यनि अङ्गारिष्येत् बाई-अहर्षीन् अारी स्कादिरगतिशीष णयोः स्कंदान स्कूदेन स्कंदन अस्कंदन चक्कैद चस्कंदनुः चस्कंदुःचस्कदिथ हसान् परस्येनसस्य सवर्णनसेलोपोवाच्यः १३५ चस्कंथनोलोपःम०१सू०८०० स्कद्यान कतारकस्यानि अस्कंस्यन् ।।
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy