________________
न शिरप्रेक्षणे शादेः पश्यादिःशादेर्धातोःपश्यादिरादेशोभवनि चतुर्युपरेषु १२८ रशकस्श दसदपायामास्थाम्नादाणतेरशादयः पश्यऋछौशीयसीदपियाजियधमनिष्टमन यछ एनेपश्यादयः पश्यति पश्येन पश्यतु अपश्यन् ददर्शदशनुः ददृशुः साजिश्योस्थपोवे ददर्शिय गुणः (म.सू.११० सरोगसेदशांपासू-११० षत्वं ष्टुत्वं दरष्ट ददृशथु-दहश ददर्श ददृशिवद इशिम दृश्यान दशा दक्ष्यति अदक्ष्यत् अनउपधायाः(१०१सू०७५ अदक्षीत झसात सासू. ७४. एवं अदाश अद्राक्षुःपक्षे इरितोबारम-१सू०५८) दशादे गुणःअदर्शन अदर्शनां अदर्शन ऋगों कच्छादेशः अच्छात कच्छेन् कच्छतु आर्छन्ः (म.१०८६)पश्चात जर १५०२ सू०२६, शद्धिः आर आरनु:आरु: भयानच्ययनानाथपोनित्यमिद् १२९ आरिथ आरयुः आर आर आरिव|| आरिम गुणोतिसंयोगायोः अर्ने संयोगादेकदंतस्यचगुणोभवान पकि यङिकिानणादावाशी-||
र्यादादोच १३०अर्यान अर्ताहन्नास्यपःपलसू.१००रिष्यनि आरिष्यन् सर्तिशास्त्यतिन्योड़ो। || लुङि सेरपवादः १३१ लित्पुपादेई : मनसू०१०९ आरन् आरनां आरन् अार सेरपवादोलुङीनि||