SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सा.स्व | क्तव्यः १२५ ग्लायात् ग्लेयान् ग्लाता ग्लास्यति अग्लास्यन् अग्लासीत् अग्लासिष्टां अग्लासिषुः गैरैकैशब्दे। गायनि गायेत् गायतु अगायन् जगी जगतुः जगुः दादेरे अपित् दाधामागेहाक पिबतोस्थानामाकारस्यै कारोभवनि आशीर्वादादो परस्मैपदे परे १२५ गेयात् गाना गास्यति अगास्यन अगासीत् अगासि ष्टो अगासिषुः स्यैशब्दसंघातयोः सत्वनिषेधः स्यायति स्यायेत् व्यायतु अध्यायन् संध्यक्षराणामा ९प्र०१ सू० १२१२ शसात्खपाः ९म० १ सू०५९) बाट्टवर्गस्तवर्ग जइति सकारे गनेनकारएव तथ्यो स्थाया तस्येयान स्याना व्यास्यति अस्यास्यत् अस्यासीत् दैशोधने दायनि दायेन दायतु अदायन ददौ पि | त्वादेकाराभावः दायान दाना दास्यति अदास्यन् अदासीन् अदासिष्टां अदासि | पुः पित्वात्सिलोपाभावः इत्यादि धेट्पानें टईबर्थः ध्यति धयत् धयतु अधयन् दधौ धेयान् धाता | धास्यति अधास्यत् वासिलोपः अधासीत् अधासिष्टां अधासिषुः अधात् अधानां स्याविदः ९.१सून | ५६२ उस्या लोपः उसि परे धानोराकारस्यलोपोप्तवति १२६ अधुः धे० सेरङ्-थातो ईत्वंवेति केचित् आ तोनपि धातो राकारस्य लोपो भवति अनपि कितिङितिस्वरे सेटिथपिच १२७ अदधत् अदधतां अदय'। "म"
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy