SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सा.स्व. C | चक्षुः चकर्षिथ कृष्यान् गुणेकृते रारोझसेदृशां दृश सृज् कृष मृशस्पृशं नृपदृप सृपांझ से परे अरांरभ वति ११४ रार इति तंत्रोपानं तेनरा आरः र अरः सकृदुचरितमनेको पकारकतंत्र छ्रुत्वं कष्टा कृषादीनां रो वावक्तव्यः ११५ क रारोझसेदृशां षढोः कसे धानोः षकारटकारयोः कत्वं भवति सकारेपरे ११६ कि. | लात्खः सः कृतस्य ( वृ० १म०६ सू० २१ कषसंयोगेशः ( वृ०१० ९सू०.) क्रक्ष्यति कति अकस्यन अ कस्यत् अकाक्षीन् अनिटो नाभिवतः ९प० १ सू०७२) अकाक्षीत् कृषादीनावासिर्वक्तव्यः ११७ कृप स्पृश मृष तृप्हुप एते कृष्ादयः तत्पक्षे हशूषांनात्सक हकारांतात शकारीतान् पकारांताच्च नाम्यु पथादवि द्यमाने टोदिबाद परेस क् प्रत्ययो भवति दृशवज्र्जयित्वा सेरपवादः ११९ अक्षत अकृक्षतो अलक्ष न रुहिंसाया उपधायालघोः (म० १ सू०५३) रोषनि रोषेन् रोषतु अरोषत् रुरोष रुरुषतुः रुरुष : रु | रोषिथ रुष्यात् रोषिता रोष्टा रोषिष्यति अरोषिष्यत् अरोषीत् उपदाहे ऊषति ऊषेत् ऊषतु औषत् उष विद्जागुणा मान्वा वक्तव्यः ११९ ऊषांचकार उद्योष उद्योषिथ उष्यात् ऊषिता ऊषिष्यति ऊषिष्यत् ऊषी व महिसेचने मेहनि महेत मेहतु अमेहन् सिमेह मिमिहेतुः मिमिहः सिमेहिथ मयात् होटः (बृ. १५० म·१ ८३
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy