SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ उपधायालोपोनपनि कृित्यडेस्चरे १७जग्मतुःजग्मु जगमियजगंय गम्यान गंता इन्ननः स्यप है। नेकारांतात्स्यप इड़ागमोभवनि गमेश्चमे १०८ गमिष्यति अगमिष्यत् लित्युषादे: लितोधानी: षादे पुनादेवउप्रत्ययो भवनि दिबादीपरस्मैपदेसेरपवादः। ९ अङे इत्युक्ते पधालोप: अगमत् अग मतां अगमन इपइच्छायांइच्छति इच्छेत् इच्छतु ऐच्छन् श्येष ईपतुःईषःइयेषिय स्यात् इषुसहला भरिषरुषामनपिनस्येडावतव्यः५१० एपिता एशा एषिष्यनि ऐषिष्यत् ऐषीत् ऐषिक्षा ऐषिषःभिष लाविशरणे फलान फलैन फलतुअफलत् पफाल आदेशादित्वेनैवपूर्वलोपनिषेधेमासे तृफलाजब पोकिातणादसोरथपिचैत्वपूर्वलोपोवक्तव्यो १११ फेलतु फेलु फेलिथ फल्यान् फलिया फलिपति आ फलिष्यन् लयकारोपयत्वेनगृष्टिविकल्पेमासे लांतस्याकारस्य सोनित्यं वृदिर्वाच्या ११२ अफाटीत जिजये जयनिजयेन्जयतु जयत् सपरोक्षयोर्गिःसपत्यये परोशेचार्जजयेनियानोगिरादेशो भवति ११३जिगाय जिग्यतः जिग्यु:जिगरिथ जिगेथ जीयान जेता जेष्यति अजेष्यत् अजैषीन अजैष्ट अजैषः कृमिलेरखने कतिक कर्षतु अकर्षत् चकर्ष उपधायालयोमासू०५३२ चपतुः
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy