SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सा. स्व. ૭૨ अतुस् अशुस व आने 层层也 १ ण‍ उस् २ थप् अ ३ ए म ए धातोः परोक्षेनीने काले णबादयः प्रत्ययाभवेति २६ एषांसंज्ञालिह्णादिः अपितृणादिः किद्रवनि २७ द्विश्वणबादि संयोगे धातोर्द्विवचनं २८ सखरादिर्द्विरद्धिः सखराद्योऽवयवो द्विरुक्तीविर्भवति भूभूणपइतिस्थिनेणकारो वृद्ध्त्यर्थः प्रकारः पित्कार्यार्थः आफ्नोणीदी आ अझ भूच आची त योः पूर्वस्याकारस्य भूशब्दस्यन आकारोभवति णादसति ३० ह्रस्वः पूर्व संबंधिनोदीर्घस्यह्नस्वोभ वति ३१ झपानां जब चपाः पूर्व संबंधिना झपानांजबाश्च पाञ्चभवति २२ झभानाजङदगबाभवेति खफछठथानांचटनेकपा भवति भुबोबुकू भुवोबुगागमो भवति णा दोखरे परे ३३ बभूव बभूवतुः बभूवुः काद्रेर्णादेः डुकिञ करणे सृगती डुमृज् धारणपोषणयोः वृञ संवरणे दुगनी श्रवणे स्तुपावणे हुनस्तुनी सृमृटु इत्येतस्मात्परस्य वत्सादेर्णादेर्गणस्येट्न आये here its pr बहे महे. கூர் इ.२ प्र.१ ७४
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy