SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ .भ. अन् अंत २ सिप । १दिप १तन् भाना २ थास आयां अमिपम ईवा यहि अनीनायारार्यामट्यादण्यावदागामिन्यः प्रथमयामदयंसोधननस्ततोन्यो नद्यतनस्तस्मि ननयतने तानेकालेदिबादयःप्रत्यया भवनि २१ एषांसंज्ञालुङदिसिमिइत्येतेषामिकारचा रणार्थः तनोनकारइणनन्यकर्तरितिविशेषणार्थः पावसाने पा९सू००० इनिदकारस्यत। कार: दिवादाबद् दिवादोपरेधानोरागमोभवति २५ अभवन अभयना अभवन अपवाब भवतं अभवत अभयं अभवाव अभवामयोऽभवत्वत्सुत्रः अभवत अभवेना अभवन अभाव थाः अभवेथा अभवच अभये अभवावहि अभावामाह सराज्यमभवन परोक्षे परस्मैपदान . आत्मनेपदान एकवचनानि द्विवचनानि बहुवचनानि एकवचनानि दिवचनानि बहुवचनानि
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy