SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ पनि भूमेः अपत्यंभीमःमातृपितृश्यांधसा मातृपितृपयांशब्दाभ्यांपरस्य स्वमृशब्दस्यसकार स्यषकार स्यात् समासेसनि पितुःस्वसापितॄषसापितषसुः अपत्य पैतृषत्रीयःमातु:स्वसा मातृषसा मातृषसुःअपत्यंमातृधस्त्रीय दकिलोप:मातृषसुरंतस्य लोपःस्यान्दाकि ९ अतएव टक् आयनेयिनीयियः फटखडपो मत्ययादीनो परययादिभूतानोफादानांकमादायन्नादय आदेशाः स्युः १० आयन एय ईन ईयश्य एतेायन्नादयः किति कितिनरिनेपरे अचा आदे|| रचो हरिःस्यात् ११ पैतृषसेयः मातृधसश पितृपसुर्यदुनदस्यापिस्यात् १२ मातृषसेय-मान मातृपितृभ्यापिनरिडामाच आण्यापरोडामहंच प्रत्ययो भवान मातुःपितामातामहः पितुः पिनो पिनामहःलुग्बहुवेकाचन अपयेथै उत्पन्नस्य प्रत्ययस्यबहुले सनिवचिदनृषिविषयेक पिविषयेचलुग्भवति गर्गस्यअपत्यानिपुमासःगर्गाःबहुत्वविवक्षायांजस अबेरपन्यानि म अयः एओझसि त्य०६सू०३६ विदेहस्याऽपयानिषिदेहाःगुआधिकुत्सअंगिरोवसिष्ठगोतम देशनुल्यारत्यक्षत्रियेभ्यः परस्य मत्ययस्य लुग्णवानि १५भृगवः कुत्साः वसिष्ठ देवने दमर्थेदेवता
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy