SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ६.१ प०१७ साप || योर्मायोः अपत्यद्वैमातुरः अतरअनृपे अकारांनान्नानी नपिशव्दादपत्येर्थेग्मत्ययो भवनि ५॥ यस्य लोपःप. १४ सू०७ देवदत्तस्याः पत्यं देवदान्तः श्रीधरस्या पन्यश्रीधर दशरथस्यापत्यदाशरधिः पोरदार: कचिषिशब्दग्दपिभवान नेनोझलकिः बह्मादेशबहादेःपर इञापत्य योभवति अपत्येर्थे ६ बहो: अपन्यबाहविःउपबिंदोरपन्य ओपबिदवः कृष्णस्यापत्यकाष्णिः | उलोम्नोऽपत्य औडलोमिनोवा (प०१६सू०६९० अग्रिशमणोपत्यानिशर्मिःण्यायनणेय णायागर्गनडाविपितृववाद गर्गादेर्नडादेरध्यादेः स्त्रीलिंगासितृषादेवण्यआयनण एयणणायरत्ये नेपत्यया भवति अपत्येर्थे यथासंरव्येन चकारास्पिवृक्षलादेरेयण्मुत्ययोमा पति गर्गस्यांपत्यंगायःवत्सस्या पत्यवास्य-जमदोरपत्यजामदग्यासोमस्यापत्यं सौम्यःनउस्यापत्यं नाडायनः चरस्यापत्यंचारायणःचंदस्यापत्यंचांदायणः अलुककचित् प०१६सू०८४| अमुष्यापत्यं आमुष्यायणःयस्यलोपःमः१४सू. अत्रे अपत्य आत्रेयः मृकंडस्याउपत्यंमार्च ॥डेय कपेः अपयंकापेय गंगाया अपत्यंगांगेय मेन्या अपयंमाहेयः क्वचितस्त्रीलिंगादणा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy