________________
कल्प। चलन्ति, अदृढबन्धने हि सङ्घर्षान्मत्कुणादिवधः स्यात् , उच्चा हस्तादि यावत् येन पिपीलिकादिवधो । प्रदीपिका Rथ न स्यात् सर्पादिर्वा न दशेत् , उच्चा चासौ अकुचा च उच्चाकुचा कम्बादिमयी शय्या, विद्यते
यस्या सावुच्चाकुचिकः, न उच्चाकुचिकोऽनुच्चाकुचिकः-नीचसपरिस्पन्दशय्याकस्तस्य अणट्ठावंधिस्स अनर्थवन्धिनः-पक्षमध्येऽनर्थक-एकवारोपरि यादिवारान् कंबासु बन्धान् ददाति चतुरुपरि बहूनि वाडकानि बध्नाति, तथा च स्वाध्यायव्याधातादि दोषाः, यदि चैकाङ्गिक चम्पकादिपट्ट लभ्यते तदा तदेव ग्राह्यम्, बन्धनादिप्रक्रियापरिहारात् अमिआसणिअस्स त्ति अमित्तासनिकस्य-अबद्धासनस्य स्थानात् | स्थानान्तरं हि मुहुर्मुहुः सङ्क्रामन् सत्त्ववधे प्रवर्तितः अनेकानि आसनानि सेवमानस्य अणाताविअस्स त्ति अनातापिनः-संस्तारकपात्रादीनामातपेऽदातुः तत्र च पनकसंसक्त्यादयो दोषाः, उपभोगे च जीववधः, असमि असमितस्य ईर्यादिषु तत्राद्यतुर्यपञ्चमसमितिष्वसमितो जोवान् हन्ति, भाषाऽसमितः सम्पातिमान् , एषणाऽसमितो हस्तमात्रादावप्कायः परिणतो नवेति, नवेत्ति अभीक्ष्णं अभीक्ष्णं-पुनः पुनरप्रतिलेखनाशीलस्य-चक्षुषाऽदृष्ट्वा अप्रमार्जनाशीलस्य-रजोहरणादिनाऽप्रमृज्य स्थानादिकर्तुः आभ्यां च दुःप्रतिलेखिते दुःप्रमार्जिते वाभ्यां गृहीते नमः कुत्सार्थत्वात् तथा तथा-तेन तेन अनभिगृहीतशय्याशनिकत्वादिप्रकारेण संयमो दुराराध्यो-दुष्पतिपाल्यो भवति, ॥ ५३ ॥ आदानमुक्त्वाऽनादानमाहअणायाणमेअं अभिग्गहिअसिज्जासणिअस्स उच्चाकुइअस्स अट्ठाबंधिस्स मियासणिअस्स आ
॥ १९॥