SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ श्मश्रूणि, विगतोदको-विन्दुरहितः छिन्नस्नेहः-सर्वथा उद्धानः ॥ अट्ठ सुहुमाइं इत्यादि, सूक्ष्मत्वादल्पाधारत्वाच्च सूक्ष्माणि अभीक्षणं-पनः पनयंत्र स्थाननिषीदनादाननिषादिकं करोति तानि ज्ञातव्यानिसूत्रोपदेशेन द्रष्टव्यानि च-चक्षुषा ज्ञात्वा दृष्ट्वा च प्रतिलेखितव्यानि-परिहर्त्तव्यतया विचारणीयानि तमिात तद्यथा ॥ प्राणसूक्ष्मं पञ्चविधं प्रज्ञप्तं तीर्थकरगणधरैः, एकैकवणे सहस्रशो भेदा बहुप्रकाराश्च संयोगाः ते सर्वेऽपि पञ्चसु अवतरन्ति । प्राणा तु द्वीन्द्रियादयः, यथा-ऽनुद्धरी कुन्थुः चलन्नेव दृश्यते न स्थितः सूक्ष्मत्वात् ॥ १॥ पनक-उल्लिः स च प्रायः प्रावृषि भूकाष्ठभाण्डादिषु जायते, यत्रोत्पद्यते तद्र | व्यसमानवर्णश्च, नामं पन्नत्ते नामेति प्रसिद्धौ ।॥२॥ बीजसूक्ष्मं कणिका-शाल्यादिवीजानांमुखमूले नखिका| नहीति लोकरूढिः ॥ ३॥ हरितसूक्ष्मं नवोद्भिन्नं पृथिवीसमवर्ण हरितं तच्चाल्पसंहननत्वात् स्तोकेनापि N/ विनश्यति ॥ ४ ॥ पुष्पसूक्ष्मं वटोदुम्बरादीनां तत्समवर्णत्वादलक्ष्यं तचात्स्वा ( च्छ्वा ) सेनापि विराध्यते | ॥ ५॥ अण्डसूक्ष्मं उद्देशा-मधुमक्षिकामत्कुणाद्याः उत्कलिका-लूतापुटं, पिपीलिका-कीटिका, हलिकागृहगोधा ब्राह्मणी वा, हल्लोहलिआ ककिण्डी-तासामण्डानि एतानि हि सूक्ष्माणि स्युः ॥६॥ लयनं आश्रयः | सत्वानां यत्र कीटिकाद्यनेकसूक्ष्मसत्त्वाः स्युरिति लयनसूक्ष्म, यथा उतिङ्गा-भूअका गर्दभाकृतयो जीवा| स्तेषां लयनं भूमावुत्कीर्ण गृहं उत्तिालयनं, भृङ्गः-शुष्कभूराजी जलशोषानन्तरं केदारादिषु स्फुटिता । दालिरित्यर्थः, उज्जुए त्ति बिलं तालमूलक-तालमूलाकार अधः पृथु उपरि च सूक्ष्म विवरं, शम्बूकावर्त
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy