SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ पक्खाणं तिन्निसय नेउ राइंदियाणं' तथा 'पञ्चण्हं मासाणं दसण्हं पक्खाणं पंचसुत्तरसय राइंदियाणं' इति पाठस्य काप्यकथनात् । एवं 'सवोसइ राए मासे विइकते पजोसवेइ' इति पश्चाशत् दिनैः श्रीपर्युष| णापर्वकरणालापकेऽप्यधिकमासो न गण्यते, लोकेऽपि शुद्धवर्षान्तरभाविषु दीपोत्सवबलिपक्षित तृतीयाश्राद्धपक्षविजयदशम्यादिष्वधिकमासो न गण्यते। ज्योतिःशास्त्रेच-'यात्राविवाहमण्डनमन्यान्यपि शोभनानि कर्माणि परिहर्तव्यानि बुधैः सर्वाणि नपुंसके मासे' ॥१॥ लोकोत्तरेऽपि दीक्षा-प्रतिष्ठापदस्थापनादिष्वधिकमासस्त्याज्यः । अधिकमासं चाचेतनावनस्पतयोऽपि न गणयन्ति यदुक्तं आवश्यके____ जइ फुल्ला कणिआरया, चुअग अहिमासयंति घुटुंमि । तुह न खमं फुल्लेलं, जह पचंता करंति डमराई ॥१॥ इति हेतोः श्रावणादिवृद्धावपि प्रथमं भाद्रमुक्त्वा वितीयभाद्रसितपञ्चम्यां पर्युषणापर्वकृत्यानि | कर्तव्यानि कालकाचार्यादेशाच्चतुझं । तथाहि " सीसो पुच्छइ इआणि कहं चउत्थीए | अपव्वे पज्जोसविजति ? आयरिओ भणति कारणिआ चउत्थी अज्जकालगायरिएण पवत्तिआ, कहं भण्यंते कारणं, कालगायरिओ विहरंतो उज्जेणिं गओ, तत्थ वासावासं ठिओ, तत्थ नगरीए बलमित्तो राया, तस्स कणिट्ठा भाया भाणुमित्तो जुवराया, तेसिं भगिणी भाणुसिरी नाम, तस्स पुत्तो बलभाणू णाम, सो अ पगिइभद्दविणीययाए साहणं पज्जुवासति, आयरिएहिं से धम्मो कहिआ, पडिबुद्धो पव्वाविओ अ, तेहिं अ बलमित्तभाणुमित्तेहि रुडेहिं कालगज्जो
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy