________________
सीयलस्स तं च इमं तिवासअनवमासाहियवायालीसवाससहस्सेहिं ऊणिया विइकता इच्चाइ ९ ॥ १९५ ॥
श्रीसुविधिमोक्षान्नवकोटिसागरैः शीतलमोक्षः, ततः त्रिवर्षसार्द्धाष्टमासाधिकद्विचत्वारिंशत्४ सहस्राब्दोनैककोटिसागरान्ते वीरमुक्तिः, ततो नवशताशीतिवर्षान्ते पुस्तकवाचनादि ॥९॥१९५॥
चंदप्पहस्स णं अरहओ जावप्पहीणस्स एगं सागरोवमकोडिसयं विइकंतं सेसं जहा सीयलस्स तं च इमं तिवासअद्वनवमासाहियवायालीमवाससहस्सहिं ऊणगमिच्चाइ ८ ॥१९६॥ ।
चन्द्रप्रभमोक्षात् नवतिकोटिसागरैः सुविधिमोक्षः, ततः त्रिवर्षसाष्टिमासाधिक-द्विचत्वारिं| शत्सहस्राब्दोन-दशकोटिसागरान्ते वीरमुक्तिः, ततो नवशताशीतिवर्षान्ते पुस्तकवाचनादि ॥८॥१९॥
सुपासस्स णं अरहओ जावप्पहीणस्स एगे सागरोवमकोडिसहस्से विइकते सेसं जहा सीय- लस्स तं च इमं तिवामअद्धनवमासाहियवायालीसवाससहस्मोहिं ऊणिया विइकंता इच्चाइ ७ ॥ १९७ ॥
श्रीसुपार्श्वमोक्षान्नवशतकोटिसागरश्चन्द्रप्रभोमोक्षस्ततस्त्रिवर्ष-सार्धाष्टमासाधिक-द्विचत्वारिंशत्सहस्राब्दोनैक-शतकोटि सागरान्ते वीरमुक्तिः, ततो नवशताऽशीतिवर्षान्ते पुस्तकवाचनादि ॥७॥१९७॥