SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ सीयलस्स तं च इमं तिवासअनवमासाहियवायालीसवाससहस्सेहिं ऊणिया विइकता इच्चाइ ९ ॥ १९५ ॥ श्रीसुविधिमोक्षान्नवकोटिसागरैः शीतलमोक्षः, ततः त्रिवर्षसार्द्धाष्टमासाधिकद्विचत्वारिंशत्४ सहस्राब्दोनैककोटिसागरान्ते वीरमुक्तिः, ततो नवशताशीतिवर्षान्ते पुस्तकवाचनादि ॥९॥१९५॥ चंदप्पहस्स णं अरहओ जावप्पहीणस्स एगं सागरोवमकोडिसयं विइकंतं सेसं जहा सीयलस्स तं च इमं तिवासअद्वनवमासाहियवायालीमवाससहस्सहिं ऊणगमिच्चाइ ८ ॥१९६॥ । चन्द्रप्रभमोक्षात् नवतिकोटिसागरैः सुविधिमोक्षः, ततः त्रिवर्षसाष्टिमासाधिक-द्विचत्वारिं| शत्सहस्राब्दोन-दशकोटिसागरान्ते वीरमुक्तिः, ततो नवशताशीतिवर्षान्ते पुस्तकवाचनादि ॥८॥१९॥ सुपासस्स णं अरहओ जावप्पहीणस्स एगे सागरोवमकोडिसहस्से विइकते सेसं जहा सीय- लस्स तं च इमं तिवामअद्धनवमासाहियवायालीसवाससहस्मोहिं ऊणिया विइकंता इच्चाइ ७ ॥ १९७ ॥ श्रीसुपार्श्वमोक्षान्नवशतकोटिसागरश्चन्द्रप्रभोमोक्षस्ततस्त्रिवर्ष-सार्धाष्टमासाधिक-द्विचत्वारिंशत्सहस्राब्दोनैक-शतकोटि सागरान्ते वीरमुक्तिः, ततो नवशताऽशीतिवर्षान्ते पुस्तकवाचनादि ॥७॥१९७॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy