SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ कल्प छेल्ली आपणी कल्पप्रदीपिकानुं प्रमाण, रचना अने संशोधन प्रशस्ति तपासीशुं तो मालम पडशे के तेनुं श्लोकप्रमाण GHदीपिका सौथी ओळुछे छतां सौने उपकारक तेवी सुंदर शैलीथी लखायेल छे. __आ कल्पप्रदीपिकानी टीकानी रचना परमपूज्य भट्टारक आचार्य प्रवर श्रीमद् विजय सेनसूरीश्वरजीना शिष्य श्रीमान् पंडित सहविजय गणिए १६७४ नी सालमा रचना करी छे जेनी ग्रंन्थने अन्ते प्रशस्ति आ प्रमाणे छे. 'वेदाद्रिरसशीतांशु १६७४ मितान्दे विक्रमार्कतः । श्रीमद्विजयसेनाख्यसरिपादाब्जसेविना ॥१॥ प्राज्ञश्रीसङ्घविजयगणिना या विनिर्मिता । विबुधैर्वाच्यमानाऽस्तु सा श्रीकल्पमदीपिका ॥२॥ युग्मम् ॥ श्रीवीरक्रमसेवापरायणः श्रीसुधर्मनामाऽऽसीत् । प्रथमो गणाधिराजस्ततः क्रमात् हीरविजयगुरुः ॥३॥ यद्वचनरञ्जितश्री अकब्बरक्षितिधरोऽखिले देशे । पप्मासावधिर्जीवाऽभयप्रदानं विधत्ते स्म ॥ ४॥ तत्पद्रोदयभूभृततरणिः श्रीविजयसेनसूरीन्द्रः । आवसुधा चन्द्रार्क यत्कीर्तिनिश्चला तस्थौ ॥ ५ ॥ तत्पट्टभालभूषणमूरिश्रीविजयदेवमुनिराजः, सम्प्रति जयति जगत्यां, जनयन्नमिवाञ्छितं वस्तु ॥ ६ ॥ अमृतोपमानवचसा सारदसंपूर्णसोमसमयशसः । तस्य भवरे राज्ये, वसुधाष्टरसेषु मितवर्षे ॥ ७॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy