________________
ॐिॐॐॐॐॐॐॐॐ
४ दोसीणवावन्न-कुहिय-पूइय-अमणुन्न-विणट्ठससूय-बहुदुन्भिगंधियाइं तित्तकडुयकसायअंबिलरसलिंडनीरसा. &ाई अन्नेसु य एमातिएसु रसेसु अमणुन्नपावएसु न तेसु समणेण रूसियव्वं जाव चरेज धम्म ४।
पंचमगं पुण फासिदिएण फासिय फासाई मणुनभद्दकाई, कि ते?, दग-मंडव-हीरसेयचंदणसीयलविमलजलविविहकुसुमसत्थर-ओसीरमुत्तिय-मुणालदोसिणापेहुणउक्खेवगतालियंटवीयणगजणिय-सुहसीयले य व्यापन-विनष्टवर्ण, कुथितं-कोथवत्पूतिक-अपवित्रं गंधतो वा कुथितपूतिकं अन्यानपि कुथितकारकं अतएव अमनो-असुन्दरं, विनष्ट-अत्यन्तविकृतावस्थाप्राप्तस्तम् , ससूयत्ति-जीवानां सप्तमतिर्यत्र, बहुत एतावता त्रसजीव-नीलफूल्यादिसंसक्तं, बहुदुरमिगंधो येन तत्तथा, तिक्तं च निम्बवत् , कटुकं च झूठयादिवत् , [कषाय-विभीतक्वत् ] आम्लरसं तक्रादिवत् , लिंद्रवत्-सशैवलपुराणजलवत् , नीरसं च विगतरसं एतेषां द्वन्द्वः अतस्तानि आखाद्य तेष्विति योगः। अन्येष्वपि एवमादिकेषु रसेषु अमनोज्ञेषु पापकेषु एतेषु "न" इति निषेधे श्रमणेन-साधुना न रोषितव्यं पूर्ववत् । यावत् करणादिदं दृश्यं समताभावतया धर्म चरेत् वस्तुस्वभाव-| मवगत्य न रोषतोषं कुर्यात् इति चतुर्थी भावना ॥४॥
अथ पंचमकं भावनावस्तु स्पर्शनेन्द्रियसंवरस्तञ्चवं-स्पर्शनेन्द्रियेण यानि स्पर्शयितुं योग्यानि स्पर्शानि तानिस्पृष्ट्वा इति योगः, मनोज्ञानि भद्रकाणि-मनोहराणि कल्याणकारीणि, कानि तानीत्याह-दंकमंडपा:-उदकमंडपा:-जलयंत्रस्थानानि,उक्तक्षरणयुक्ताः हीराः निर्जरणाः प्रतीताः, श्वेतचन्दन-श्रीखंडं, शीतलं-विमलं, निर्मलं जलं-पानीयं, विविधाः-विचित्रप्रकाराः कुसुमानां सस्तरा:-शयनानि, ओसीरं-बीरणीमूलं, मौक्तिक-मुक्ताफलानि,मृणालं-पानीलं, दोषायां-रात्रौ भवा दोषीणा(णा)-चन्द्रज्योत्स्ना एतेषां पदानां