SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ** 15555555443 न तेसु समणेण सजियव्वं, न रज्जियव्वं, जाव न सइंच मई च तत्थ कुज्जा, पुणरवि चक्खिदिएण पासिय है रूवाई अमणुनपावकाई, किं ते ?, गंडि-कोढि-ककुणि-उदरि-कच्छुल्ल रूपेषु-चक्षुह्येषु मनोज्ञेषु-सारतरेषु भद्रकेषु-प्रधानेषु न-निषेधे श्रमणेन-साधुना न सजित्तव्यं, न रक्तव्यं-रागस्नेहतया न भवितव्यं, यावत् करणात् न निर्विघातव्यं, "न" निषेधे श्रुतिं वा मतिं वा तत्र-तेषु कुर्यात् , पुनरपि चक्षुरिन्द्रियेण स्पर्शितानि स्पर्शानि अमनोज्ञपापकानि कानि तानीत्याह तद्यथा गंडीत्यादि वातपित्तकफश्लेष्मजं संनिपातजं चतुर्थगंडमस्यास्तीति गंडी गंडमालावान् कुष्ठमष्टादशमेदमस्यास्तीति कुष्ठी तत्र सप्त महाकुष्ठानि तद्यथा-अरुणो १दुंबर २ स्पर्शजिह्न ३ कर कपाल ४ काकन ५ पौण्डरीक ६ ददु ७ कुष्टानामतिमहत्त्वं चैषां सर्वथात्वनुप्रवेशादसाध्यत्वाचेति, एकादश क्षुद्राणि तद्यथा-स्थूल मारुक१ महाकुलै२ ककुष्ठा ३ | चर्मदल विसर्प५परीसर्पविचर्चिकासिमकिद्दिभि९पामा१०शतारुक ११ संज्ञानि सर्वाण्यप्यष्टादश, सामान्यतः कुष्ठं | सर्व सन्निपातजमपि चात्मनि दोषोत्कटे तथा भेदभाग् भवति इति । कुणित्ति गर्भाधीन (धान) दोषात् अथवा इस्वैकपादो न्यूनैकपाणिर्वा | BI कुणिः कुंट इत्यर्थः, औदरिको-जलोदरी तत्राष्टौ पृथक् १ समस्तै २ रपिचानिलोधैः३ प्लीहोदरं ४ बद्धगुदं५ तथैव । आगंतुकं ६ वेसर ७ मष्टमं तु जलोदरं चेति भवंति तानि ॥१॥ एतान्यष्टावुदरिकाणि तेषां मध्ये जलोदरमसाध्यं शेषानि साध्यानीति यानि । कच्छुल्ल:-कंडुतिमान् , पइल्लत्ति पदं स्लीपदं चात्मनि दोषोत्करबकासिध्मकिन, एकादश क्षुद्राणि *5555
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy