________________
6
सेणावइ गाहावइ
७० १ ६ रिषहो उ होइ पट्टो ८१ २ ७ वर्जयेद्विदलं शूली नेसप्पे पण्डुयए
७१ १ १ लीला विलासो विच्छित्ति ८२ १ १२ | व्रणेः श्चयथुरायासी महापद्मश्च पदश्च ७११ ४ संघयणं संहाणं
परदारानिवृत्तानामिह नेसप्पंमि निवेसा ७१ १६-१३ तिर्यचो मानवाः देवाः
पुएइ भाइणिज्जे ग्रामहित्त्या व्रतः स्यात ७१ २१२ | सन्तापफलयक्तस्य
८५२ ५ इत्यादि पधपञ्चक.
८९२१० समुद्रविजयोऽ १ क्षोभ्यः २ ७३ ११० धर्म शीलं कुलाचारं
मुग्धमृगनयनयुगळे! ८५ २.७
नरएसु जाई अइक्खडाई अस्थिष्वर्थाः सुखं मांसे ७४ १ ११ श्लथसद्भावना धर्मा ८५ २ १० |
इत्यादि पद्यत्रयोदशी ९० २ ५६ एकदिग्गामिनी कीर्तिः ७७ १ ८ अकीर्तिकारणं योषित् ८५ २ १२ | संसारमूलारम्भाः ९१ २
___ श्रीमद् ज्ञानविमलसूरिविरचितप्रश्नव्याकरणांगे द्वितीयविभागगत प्रासंगिकपद्यसंग्रहः कल्लाणकोडी जणणी १२ ८ सत्यं शौचं तपः शौचं ३२१३ | दंसणमिह सम्म निष्टिं एत्य वयं इक्कं चिय २२१३ | रिउसामण्णं तम्मत्तगाहिणी ४२१२ वेयगमवि सासायण अणुकम्पऽकाम णिजर
सम्माणु सव्व विरई बावत्तरि कलाकुसला
इत्यादि गाथात्रयी ५१ ९-१३
सम्मत्तमिय लद्धे किं तीए पढियाए ३१ १० | अस्तित्वमस्तिभावेन
प्र१०सा०पृ०४०४