SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि०४ कृत्ति पंचमगं साहम्मिए विणओ पउंजियव्वो, उवकरणपारणासु विणओ पंउजियव्वो, वायणपरियणासुल तृतीय |विणओ पउंजियव्वो, दाणगहणपुच्छणासु विणओ पउंजियव्वो, निक्खमणपवेसणासु विणओ पउंजियव्वो, |संवरद्वारे प्रश्न०व्या०& अन्नेसु य एवमादिसु बहुसु कारणसएसु विणओ पउंजियव्वो, विणओवि तवो तवोवि धम्मो तम्हा विणओ | अदत्तादान पउंजियव्वो, गुरुसु साहसु तवस्सीसु य, विणओ पउंजियव्वो एवं विणतेण भाविओ भवइ अंतरप्पा णिचं विरमण भावना भवति अन्तरात्मा जीवः नित्यं सदा अधिकरणकारापणपापकर्मविरतः दत्तं अनुन्नातं अवग्रहरुचिः भवतीति चतुर्थीभावना ॥६६॥ स्वरूपम् पञ्चमीभावनामाह किं नाम वस्तु साधर्मिकविनयकरणभावनाप्रकारमाह-साधर्मिकजनेषु विनयः प्रयोक्तव्यः, आत्मनो वा F अन्यस्य उपकारणं ग्लानाद्यवस्थायां स्वयं करणं अन्येन उपकारणं तथा तपसः श्रुतस्कन्धादिश्रुतस्य व्यापारगमनं पारणा तयोविनयः प्रयोक्तव्यः, विनयश्चेच्छाकारादिदानेन बलात्कारपरिहारादिलक्षणेन एकत्रान्यत्र च गुर्वनुज्ञया भोजनादिकृत्यकारिण इत्यादिरूपो विनयः कर्त्तव्यः। तथा वाचना सूत्रग्रहणं, परावर्तना गुरुदत्तसूत्रस्यैव गुणनं तयोविनयः प्रयोक्तव्यः वंदनदानादिलक्षणः, तथा दानं लब्धस्यानादेर्लानादिभ्यो वितरणं ग्रहणं तस्यैव पारणदीयमानस्यादानं पृच्छना विस्मृतस्त्रार्थप्रश्नः एतासु विनयः प्रयोक्तव्यः, तत्र दानग्रहणयोः गुर्वनुज्ञालक्षणः पृच्छनासु यानुवंदनादिदानस्तद्रूपो विनयः निर्गमनं वसतेः प्रवेशनं तत्रैव तयोविनयः आवश्यिकी निषेधिक्यादिकरणं अथवा हस्तप्रसाधनपूर्वकं भूप्रमार्जनानंतरं पादनिक्षेपणम् तथा अन्येष्वपि एवमादिषु बहुष्वपि बहुप्रकारेण शतेषु विनयः प्रयोक्तव्यः कर्तव्यः, कस्माद्धेतोः एवं विनयः सर्वत्र प्रयोक्तव्यः केवलं विनय एव न किन्तु विनयस्तपः अभ्यन्तरतपोभेदेषु पठित ॥६६॥ त्वात् पुनः विनयो धर्मः संयमो वा तस्य चारित्रांशत्वात् तस्मात् कारणात् विनयः प्रयोक्तव्यः, केषु ? इत्याह-गुरुषु-पूज्येषु साधुषु PEACOLLAG A5%
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy