SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्न०व्या० वृत्ति ॥६५॥ ततीयं पीढफलगसेज्जासंधारगट्टयाए रुक्खो न छिंदियव्वो न छेदणेण भेयणेण सेज्जा कारेयव्वा जस्सेव | उवस्सते वसेज्ज सेज्जं तत्थेव गवेसेज्जा, न य विसमं समं करेज्जा, न निवायपवाय उस्सुगत्तं न डंसमसगेसु खु | भियव्वं अग्गी धूमो न कायव्वो, एवं संजमबहुले संवरबहुले संवुडबहुले समाहिबहुले धीरे कारण फासयंतो सययं अज्झप्पज्झाणजुत्ते समिए एगे चरेज्ज धम्मं, एवं सेज्जासमितिजोगेण भावितो भवति अंतरप्पा निच अहिकरण-करणकारावण- पावकम्मविरते दत्तमणुन्नायउग्गहरुती । तृतीया भावना वस्तुशय्यापरिकर्मवर्जना नाम, तच्चैवंप्रकारेणाह - पीठफलकशय्या संस्तारकार्थनाय वृक्षस्तरुर्न छेदि - तव्यः, तद्भूम्याश्रितवृक्षादीनां कर्त्तनेन पापाणादीनां च भेदनेन शय्या -शयनीयं न कारयितव्यम् (व्या), तथा यस्यैव-गृहपतेः | उपाश्रये - वसतौ वसेत् - निवासं करोति शय्यां शयनीयं तत्रैव गवेषयन् न च विषमा ( मां) अतिसमां कुर्यात्, न निर्वातप्रवातोत्सुकत्वं कुर्यात्, उत्सुकत्वं- हा ! कथं स्यात् एवं न कार्यम्, न च दंशमशकेषु विषये क्षुभितव्यम्, ततश्च दंशाद्यपनयनार्थ अग्निधूमौ वा न कर्त्तव्यौ । एवं-उक्तप्रकारेण संयमबहुल :- पृथिव्यादियतनाप्रवरः प्राणातिपाताद्याश्रवद्वारनिरोधः संवरः तत्प्रचुरः, कषायेन्द्रियजयन | दमनबहुल:, समाधिः - चित्तस्वास्थ्यम् तेन बहुलः, धीरो- बुद्धिमान्, अक्षोभ्यो वा परीषहोपसर्गादिकं कायेनास्पृशत् न मनोरथमात्रेण तृतीयं संवरद्वारम् सततं - निरन्तरम् अध्यात्मनि - आत्मानमधिकृत्य आत्मालंबनं ध्यानं - चित्तनिरोधस्तेन युक्तो यः स तथा, तत्रात्मध्यानं अमुकोsहं, अमुकसिस्से, अमुकधम्मट्ठाणहिए तव्विराहणेत्यादिरूपं समितः समितिभिः एको (S) सहायोऽपि रागाद्यभावात् चरेत् - अनुतिष्ठेत् धर्म - चारित्रधर्म एवं शय्यासमितियोगेन भावितो - वासितो भवति अन्तरात्मा जीवः नित्यं सदा HONG तृतीय | संवरद्वारे अदत्तादान विरमण भावना स्वरूपम् ॥६५॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy