SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ कातन्त्र (सारस्वत) विभ्रमे ॥ ५१ ॥ इत्याचे मारिरेकाम सिद्धं । 'अम द्रम हम मीमृ गमृ गतौ' मीम्, मीमन्तं प्रेरयति धातोः प्रे० ञिः, शेषं प्राग्वत्, न ऋतः मामि मीमाम सिद्धं । ' मील स्मीलक्ष्मील निमेषणे' संकोचे इत्यर्थः, मील, मीलन्तं प्रेरयति प्रेरणे ञिः, अनद्य० प्र० ' ' बेरङ् द्विवे'त्यङ् (७-२-१४ ) प्रत्यये द्वित्वे ' ' रिति ( ७-४-७१ ) जिलोपे लघोर्दीर्घः मामीमिले सिद्धं । ' षद् विशरणगत्यवसादनेषु, षद्, ' आदेः ष्णः स्नः ' अन० मप्रत्ययः अद् अप् ' दृशादेः पश्यादे ' रिति ( ७-४-८४ ) सदः सीदादेशे 'मोरा' इत्या असीदाम सिद्धं । ' चदि आल्हादनादनयोः 'चद्, 'टुणदि समृद्धी' नत्वे नद्, 'वदि अभिवादनस्तुत्योः ' वद्, 'णिदि कुत्सायां निद्, अत्यर्थं चन्दति नन्दति वन्दते निन्दति ' अतिशये हसादे ' रिति ( ७-३-५७ ) यङ् द्विश्व, 'वान्यत्रे दुर्लक्ष्ययङन्तानि | ( ८-२-२७ ) यङ् लुक् ' आत ' इति ( ७-४-२५) दीर्घः, चा, वा, ना, निदिधातोर्गुणः ' यङी ' ति ( ७-४-३४ ) पूर्वस्य गुणः अनद्य० स्, दिवादावद्, सौ पदान्ते रेफप्रकृत्योरपि द्र्, 'दिस्योर्हसा' दिति (७-३-३) स्लोपः स्रो० अचाचः, अनानः | अवावः अनेनेः इति सिद्धम् । 'शुच शौके' शुच 'क्रुध कोपे' क्रुध, 'क्रुध कुत्सायां' 'शृध् वृध वृद्धी' वृध, 'गृधू अभिकाङ्क्षायां गृध् अत्यर्थं शुध्यति क्रुध्यते शर्धते वर्धते गृध्यति, ' अतिशये ' ( ७-३-१५ ) इसादेरिति यङ् ' वाऽन्यत्रे ' ति यङ्लुक् द्विश्च 'यङी' - ति (७-४-३४) पूर्वनामिनो गुणः शो को शुधुवृधगृध्धातूनां ऋकारान्तानामिति वक्तव्ये न पूर्वस्य रुक् 'कुहो चु' रिति (७-४-२६) कुत्वस्य चुत्त्वं दिवादावद्, गुण:, ' स धातु ' ( ७-४-१० ) रित्यनद्य ० स्, अप्, 'अदे' (७-३-१४ ) इत्यलुक्, 'धो रत्व 'मिति धूर दिस्योर्हसा' दिति ( ७-३-३ ) स्लोपः, 'रिलोपो दीर्घथे ' ति रलोपः, दीर्घत्वं, अशोशोः अचोक्रोः अशर्शाः ४ ॥ ५१ ॥ 1 अवर्वाः अजर्धाः इति रूपाणि सिद्धानि । 'कस गतिशातनयो: ' कस्, अतिशयेन कसति यङ् ' वाऽन्यत्रे "ति यङ्लुक्,
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy