________________
३७-४० विशेषाः
श्रीविशेषण
दविदियाइ सोलस जस्साणुत्तरसुरस्स एसाई । सो वच्चइ मिच्छत्तं कहण्णु आराहणा तस्स ? ॥१२५॥ णणु कम्मपयवत्या
डियमयं सम्मद्दिट्टी णरो णराउंपि । बंधइ तो एगंतोण तस्स मिच्छत्तगमणम्मि ॥१२६ ॥ मिच्छोदयमेत्ताओ कावाऽणाराहणा ॥१२॥
1जओ तिविहा । आराहणा जहण्णाइया तदंब्भन्तरो सो अ॥ १२७ ।। ३६ । १. उस्सेहंगुलमाणेण विण्हुणो सयसहस्समुस्सेहो । मेरुम्मि पमाणंगुलमाणेण कहं कम कुज्जा? ॥१२८ ॥ कह वा सोहम्मत्थ च
घट्टए उडुवरं विमाणं सो । संगमयसीतात व तं च कहं विण्हुकालम्मि ? ॥ १२९ ॥ मेरुम्मि कमो उडुघट्टणं च सुइमेत्तयं ण सुत्ताणा । होज्ज व संचरमाणं विमाणमुडुसन्नियमदोसो ॥ १३० ॥ ३७ ।
चक्विंदिअस्स विसओ जं जोयणसयसहस्समब्भहि । विण्हुच्चिय णिदरिसणं तत्थवि केई पभासंति ॥ १३१ ॥ ३८।।
अह य पमाणंगुलओ सीआलीसाय समइरेगेहिं । भणियं उदयत्थमण दीसइ सूरो सहस्सेहिं ॥ १३२ ॥ एवं जंबुद्दीवे व पोक्खरे माणुसुत्तरासनं । लक्खेहिं एकवीसाए दीसइ समयाइरेगेहिं ॥ १३३ ॥ चक्विंदियस्स तम्हा विसयपमाणं जहा सुए भिहियं । आउस्सेहपमाणंगुलाणमेक्केणवि ण सझं ॥ १३४ ॥ (प्र.३०१) सुत्ताभिप्पाओऽयं पयासणिज्जे अ न उण अपयासे ।।
आरिसमायंगुलओ अहियं लक्खं ण सेसीह ॥१३५॥ ण सदेहविसेसहि इयरा विण्डं न जुज्जए दटुं । जमणेगसहस्सगुणं पेच्छंति ४ णरा सदेहाओ॥ १३६ ॥३९।।
संतिजिणस्सुच्चत्तं चत्तालीस धणूणि भणियाई । सत्तेयालीस अण्णेहिं पुणो पणीयाई ॥ १३७ ॥४०॥णमिसुव्वएसु हरिसेणपउमणामा हवंति दो चक्की । णमिणमिणो अ मज्झे जयणामो जिणमए भणिओ ॥१३८ ॥णमिसुब्बयंतरे पउमणामहरिसेण
॥१२॥