SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अनुमानांनरंशकने अयपनि सन्तेन व एनन्यसमवायिकारणतेन वस्तन्त्रियान्येनाभावप्रतियोगी ति योजना प्रभावप्रतियोगीन्यु नै कार्यका र गाभेदवादिनांना कि काणामेतत्तनु ष्वनन्यान्योन्याभावप्राग भावप्रध्वंसाभाव स्वीकारेणार्यान र तान दमनाभाव प्रतियोगीत्युक्तं नावत्युक्ते यत्किंचिन्निष्टान्य | नाभावप्रतियोगित्वेन सिद्धसाधनता स्थान परिहारार्थं तंतु निष्ठेच्युक्तम् एतत्पर स्पेनन्पटाजनकत्वेनाभि अथाये पर एनतंतु निष्टान्नाभावप्रतियोगीहरूपत्वाद्दृटव दिनिचेन्नतंतु निम्ना पंताभावेश्वनीचाने का निकत्वात्नयोर्हपत्वपित्तंतु निष्ठात्पताभावाप्रतियो गिन्वान् प्रतियोगिवेवा मन्नं तु निष्ठान्नाभावप्रतियोगिवेनपुन र पिसिद्धसाधन ना स्यानन्य रिहा गर्थमेतदिनितन्तु विशेषणम् एननंतु शब्देन चवा दिनोजन कन्वेनाभिमनतन्तव उच्यन्ते । पदान्तरापे सया सिह साधनतापरिहारायायमिति पर विशेषणम् परस्मैतनंनु निष्टान्नाभावः प्रसिद्ध इति साध्यप्रसिद्धिस्तदेतद्दृषपति नेति एवं मिन्वनापद्य दृश्पेनदेन तंतुनिष्ठान्ताभावाप्रतियोगी तिव्याप्रिरेष्टव्यानचे ३ ॥ ३ ॥ 11 " " "
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy