SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चिमु यथाहमानमनोहर-विवशिनासाधनंचेनिनदर्थरूपिग्रहणाघादिप्रनीनिजनकन्वेनसिहसाधननानि ४१ त्यर्थमालोकानन्येसुक्ने अनुमानादेहित्यर्थहना विदियनहरंद्रियवादियुक्तप्राणानेकानिकता नस्यव्यग्नाहकवाभावात तदर्थव्यग्राहकेंद्रियवादियुक्ती नावत्युने प्रतिवादिनीमनपने कोनिका नातस्मात्मइयग्राहकन्वेपिरूपियवानंयेणग्राहकवाभावाचदर्थरूपी युक्ती साध्यहेत्वोन्यपद स्यष्टार्थमित्येको एवैचसतिमानमनोहरसंभमोप्यनवसरनिरस्नः त्वगिदियस्पोनसाध्यवनायारूपर यपदिद्रियं तदालोकाजन्यरूपिसासाकारजनकंनभवनि प्राणवदि नि व्यनिरकव्यापीरूपवरगाहकालस्यैवोपाधिलाजसिहमेननमोदव्यानरमिनि॥ हिद्रियन्ते नोपाधिनस्यव्यतिरेकच्यानभावेनसाध्यायापकवादिन्याह यदपवदित्यादिना व्यतिरेकासि डीवाशदीचेदियसन्निकर्षचोलूकादिष्टीचसाधाव्यानिनिहत्पमनुष्येदियोचविशेषिनोनसाध्यस्पोपा | घिर्विधानमपिनिरस्त मंतव्य एवंचसनियदनुमाननमःपरमित्यादिनंदुक्तप्रमाणवलानावरूपाचेनिणी राम निकालातीनविपसेवाधकाभावान शंकितोपाधिनाचनचालोकनिरपेसचमुर्गायत्तहानिस्तस्यालोकपिणे ४१
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy