SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ चित्र- नन्वविद्यायाः कश्विदेकदेशो स्तिज्ञानेनाप्यनिवर्त्यः न निबंधनोयं शरीरादिप्रतिभासइति नत्राह नचेति नहिसमस्तावि टी.न. द्याविनोदिविज्ञानमेकदेशेऽसमर्थमिति संभवतीत्यर्थः समर्थस्यापि निबंधे शंकने प्रारब्धे नि यदिहि प्रारब्ध कर्मणः स्थि ३७ तिरेव स्पान्स्थात्तदा का रावेश परिक्षांन देवनु नास्तीति परिहरनि मैवं कर्मणा इनि सत्यत्वप्र मंगादिति ज्ञानवाध्यत्वंहि मि य्यात्वमिनिभावः ननु कर्मा रिगसीय इनि सामान्यवचनमिदं अस्ति चापरा श्रुतिस्तस्य नाव देव चिरमिनि विदुवोपि शरीर नचा विद्यालेशान् नदनुवृतिः निवर्तकतत्व ज्ञानोदयेन त्रे शस्यापिनिवृत्तेः प्रारब्ध कर्मणाप्रविवर्द्धन विज्ञानशरीरादिप्रतिभास हेतुमविद्यालेशन निवर्तयती निचैनमेवं कर्मगोप्य विद्या कार्यनयान चित्रे । नौ निवृत्तेः अनिनोचे कर्म या स्तत्कार्यस्य चशरीरादेः सत्यत्वप्रसंगान् । श्रीयं ते चास्य कर्मा न्यवशेषेणाशेव कर्मणां ज्ञानान् प्रक्षयश्रवणाञ्चानचुने स्पता वदेव चिरंया वनविमोक्षेऽथ संपन्स्य इति विडयो देहपानावृधिश्रवणान् प्रारब्ध कर्मव्यतिरिक्तकर्मविषये वा श्रुतिरिति वाच्यतिस्याः परोक्षाज्ञा निविषयत्वानननूप देसंनिने ज्ञानं ज्ञानिन यानावधिं दर्शयं तीन या चैतदनुसार प्रारब्ध कर्मव्यतिरिक्त कर्मविषये माव्यवस्थापनीयेनिनचाह नुचनस्यता वदेवेनि नेयं श्रुनिरपरोक्ष ज्ञानविषयायेनन देकदेश विषयतयानां संकोच येदपिनुपरोक्ष ज्ञानि विषये निविरोधश केव ना स्त्री त्या हे नस्पाइ तिम्मुतिवला ज्जीवन्मुक्त्रिंशं कपित्वादूषयति नन्वित्यादिना स्यादेतत् भवतु परोक्षज्ञानिविषयेो ज्ञानिनइनि निर्देशः नन्वदर्शि "निकथं तेषु संगः स्यान् साक्षात्कारो हिदर्शनं नाम ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy