SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ चिमसनेनेन्येन हिशुपनि शुक्रीनि ज्ञानाचविशिष्टयसपरित्यागादेवनन्मयुनदोषशानेः पंचमप्रकारेचप्रमाणाभांवान्या टीन रिशेयस्य चैने नैवोपपरनन्यानादिनिभावः ननयुनरपिनवेविभ्रमदर्शनाडेन्मजनमत्येवेनिनवाह पुनरुम्दया नइनिनन्देकमेवाज्ञानमिनितबाह यावंनीतिशावाप्रदेशावाअवयवावखनेत्राश्नागीशियन निनामस्वोन्दा ज्जन मिनिभावः नवनापिसंसारानरस्याज्ञानानरमपनरुभ्दवोस्वितितनाह इहवेनिसानको भय नमुभवदेवसभावार नाकिंपनरत्र प्रमाणामितिनदाह लोकेन विगोने लौकिकेविभ्रमनियाथीनरनापरिहारायधिगीनग्रहीनन्दान।। শকিফালালালালাবীবাজাহিলিয়ানশিকাকালকাতা नानापुनरुभ्दवनारजनादिविभ्रमसाज्ञानीलराधीनस्वानयानिज्ञानानिनावनिसंनिबन्योन्यज्ञाना কী । অনুযালবিকালি িহিলি স্থলঙ্গামালিন্যাল নবীজী कानकानवकाशाननमानविगीनाज्ञानहानिःसानज्ञानाधिष्ठानमानकीनचादित्यननायथाशुहला दिकमिनारासनियरियन्सयर्याणिभूनान्यन्मेिवाभूहिजाननीयत्रत्वस्यसर्वमान्मेवाभूदिपायाशुनय सर्व सहनजानसान्ममात्रनयामविलयेमुपपादयेन्पोमुख्यार्थनामश्नुधीरन इतरथानिर्वचनीयस॥ वतानहानिदान यथाशुनचादिकमिनि नदज्ञाननिनेरुयलामांशुजयादिमाचाज्ञाननिहनिर्यथेत्यर्थ एवमनुग्राह|| कनस्थलीयमनुमान मुस्कानुप्राखाभागमप्याहसवंसनीनिविजानतः सोयस्यामवस्थायांस-शिभूनानिभर्वतीनिभूता गए निकायमात्रामैवाभूतंत्रनस्पामवस्थायांकीमोहः काशोकनियत्यर्थः यदिहिपंचमप्रकार: स्थाननदाकथमान्मेवा। त्मयनिरिहसमस्तंबरेवभूदिति निर्दिषन अयनस्याप्यारोपिनन्यादानवह नाममात्रचनकिमनिर्वचनीया।
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy