SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ अत्राचार्यसंमतिमप्याह ज्ञानोर्थ इतिमंडनमिश्रसंमतिमप्याह विद्येवेति नदस्तमयः श्रविद्यास्तमयः किंच किंजा न्युपाधा वियंव्यान्निः यज्ज्ञानजातीयजन्यनमज्जानीयेनननियन इति किंवा व्यकौ प्राद्ये व्यभिचारमाह ज्ञानजन्ये। ति हिनी यमुभ्दावयति ननुतन्त्रेति श्रत्रापिव्यभिचार माह मैवमीश्वरेति जगन्महारेपिसष्टिवदीश्वरज्ञानंनिमिनमेवेति ज्ञानार्थज्ञज्ञप्तिवज्ञानहानिरितीष्ट सिद्दिका रैरभिधानात् विद्येव वा ह्या शांना दत्तमथउच्यनइनित्र हा सिद्धिकारे रक्त न्यान ज्ञानजन्य संस्कारेचज्ञा न निवर्त्यव्यभिचारान्ननुनत्र ज्ञानांत रेखा ज्ञानीतरजन्य संका निवर्तते नमुनेनैवेतिवैवेम्यमिनिचेनामैवमीश्वरज्ञानज जगनेन ज्ञानेनैव निवालांगी कामनाउ त्याचघर्टनाशयिष्यामि इत्या धानस्य ले कुलाल ज्ञानजन्य घटस्थतेनैवज्ञानेन नि वन्यच दर्शनाचा ॥ श्रज्ञाननि चिज्ञाना निवर्म विप्रपंचमिथ्यात्व सा धेनस्पनत्रव्यभिचारान् ज्ञानानिवायचे विद्याध्य या नव्यभिचारइनि चैन ॥ नज्ञाननियन्ये न्वमनरेश वाध्यत्वस्यानिरूपणात्। सविज्ञासाज्ञाननित्र. निर्वाधगीकरणान् नाच्या मैवाज्ञाननिष्टनिय निःसदा नाज्ञान निद्यजैवपिनया निसंज्ञाराभावप्रमे (भावः श्रथाप्यनीश्वरज्ञान एवेयं नियत्तिरिनिब्रूयात् नहिनत्रापिव्यभिचार माह उत्पाद्य घट मिनिस केही दं ज्ञानंयदून्पा धनाशयिष्यामीतिभावः यचज्ञान निवार्यन्वज्ञानैबाधयो में दमादा यहश्याच हेतोर ने कांति कता बा स्यान इसने ज्ञान निव त्यातिरिक्तस्य ज्ञान वाध्यत्व स्थानिरूपणा दिन्या ह च ज्ञानेन्यादिना आप सिद्धी नये न्याह सविलासेति वनुषोदूषयनि गान ॥ प्यान्येवेतिना
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy