SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ स्यादेतद्यस्यमोहोनरसंनिप्रपंचोपि नटरावडूनरंप्रतिवानपड्यातुनच विरोधलोभगंधोषिकल्पिनस्याचिंन्यस्वभा विवादितिनवाहनचेकमेवेनिननुवहपहिचंद्रादोवप्पेबंभावनि नेत्याह दिचंद्रेनि अनेकजीवदूषणामुपसंहरा नि तस्मादिति समाधातुमुपक्रमने अनि ननुनर्टिकल्सनागौरवमुनं नवाह सनिचेति नबैकस्याप्यने काविद्याक नचैकमेवपुरुषभेदेननष्टमनरंचेनियुक्तंविरोधात अविरोधेवानमेवनियुगपदेकमेवनशमन ऐचस्यान हिचंद्रादेश्वयुगपन्नशानरावस्यासप्रतिपन्नावानभानपुरुषभेदेनतस्यापिभेदोन नमान्नाविद्या भैदानापिनतेंदाज्नीवभेदुमिहिरिनि स्थिना वाच्यतायुनावकैवानियेतिपोदोगे सोनापागा मादेवपरालब्रह्मगसबैकस्पेननदनाघनना विद्यावळेदेनानेन जीवनि सास्पदवाभ्युपगमान सनिचेकल्पकै कल्पनागौरवखादोबावाने सकस्सासिंचनावस्यानेकाविद्यासजावामागमाना इसिद्धि আদিকান্দিলালালাল খাবিত্রীলিখিবঙ্গলব प्रयेवनान्सिाइविधानवकल्पनायी नव्यर्थाविरुदविहरुशिष्यवंधमोहादिव्यवस्थाखियो जनवानोकोविद्यापहोषिखाइवव्यवस्था सिध्यायोनिचलनायवनकल्पिकवाविद्यामागोवहारक लोग्नताकार्यश्चमागविमिन्नन्यादिनियमिन्याह एकस्यापीनि एकजीववादिमियमर्योऽ गीक्रियमल्याहरूपात सही निपूर्व पक्ष्याशयमेनूधदूषयनि नन्नित्यादिनानिन्वियमपिव्यवस्थेला विद्ययाशकासंपादन्याशंकरखनजामेन्मानिया परिहानिविखनेन्यादिना ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy