SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ स्यादेतात आत्मानावदव्यभिव रितक्रनसंवन्धनसंवन्धिचेदमात्मज्ञानंतदिहमाभूतालिंगनतीवावरमेवास्निकर्मणिविनियोजन कंयथाहिपामयीनायाःसिहुरूपन्याफलजननाय क्रियासंबन्धसाकामायाजव्हाजुहोतीनि नियनप्रक्रनिद्रव्यसाकाशाव्य मिचरितमानसंबंधजहूरावाक्पेनकर्मसुनिनियोगः नद्दचिनिनवाहनचयस्पेनि व्यभिचारमेवाहनस्पेनि नचदेहव्यतिरिका मज्ञानवैदिककर्माव्यभिचारीनिवाच्यकारीर्यादावभावेनानसपिव्यभिचारसाम्पादितिभावःप्रकरणाहिनियोगनिरोवरेनचा मज्ञानमिनिसनिधिपरिनोकांक्षाभावनायाःपूर्यनइयुन्सर्गःयथादर्शपूर्णमासप्रकरणपहिनसमिदादिभिःकल्पनागौरवेणफ नच्यस्पपर्णमयीनुहुर्मवनीनिवहाक्पाहिनियोगःपर्णमयीनादिवदात्मनोऽव्यभिचरितक्रनुसंबंधाभावान नस्सलौकि || कलैदिककर्मसाधारणयान नवान्मज्ञानकर्मभकरोनयेनमयाजादिबकमीगनामम्मदीननापिरथानंकसिबिधावपE প্ৰকাৰী আবিষখালী খালথাসালিনমুকালিজিকালকা অবঃস্বজাধারীন লালমাহি অন্যাঅকাহাবিদ্যাথস্বীকাৰৰ रापदिनसंसारनिनिलशाहलफलनिराकांक्षस्याहरपलकल्पनानुपपने नचनियाकारकफलम्यूल्यमदैनमामा नतिजानन कर्मणिमनिरुपपद्यनेनच्यमनियमादिमटनिवदविरोष यमनियमाहावयपरोसामविज्ञानवौविधिनम् অখিলম্মিলিঙ্গখালীঘিমালামুয়ালসন্ধ্যা मवायःकर्मीप्रकरणसमवायोबायेनासनिहिनमपिनमोपयुज्यननवखनकरापठिनरंगजानैर्निरावंच स्वकर्माःचिदयर शिक्षाली निभावःस्थानसमायोसुसंभवोवनातीसपेक्षाहमाउपयोगानिस्सादिन्येन हिरोलिनचान्मज्ञानस्सेनियल्प | |ীবনবহুলাবালি ধাবিলাখালাললাৱালীৰৰষাকা। नसकर्मण्णुपकारमादिवरद्वारेगामाज्यमनमाया মৰ ৰখাৰ বখালেখা Re anal विमानन कामानिलिशाकमान पनवानपकारिवालकमयुपकारप्रकाशनमास्यानकर्मसानिधान ye
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy