SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ फलान्तर श्रवणस्य गतिमाह विज्ञातइति नखगदेरि निखर्गादेः सकाशात्फलान्तरमपिनासीत्यर्थः स्पा देवनद्विविधं ह्यान्मज्ञा नए कंस्थूल देहमात्र व्यतिरिक्त यात्रा पर सूक्ष्म देहनन्का ररेणा विद्या निरिक्कतयातत्रमथमं कर्मागं भवति इन स्तुनतथा अनुपयो गान प्रत्युनाधिकार विरोधस बना हं भोक्त्रे न्यभिमन्यमानः कथंभोक्ता स्थान नाहंकनैव्यभिमन्य मागोवा कथं कर्त्ता स्यादिनिशंकते देह व्यतिरिक्तेति श्रशना यादीत्यादिशब्देन ब्राह्मण्या दिजानिराहित्यं गृह्यनेने न चाधिकारान्चयः प्रतिषिध्यते तत्रानुपयोगंपरिहरनि आज्याद सोनि दृष्टोप योगाभावेप्यह छोपयो गोलि शास्त्र कगम्यत्वाद पर्थः अधिकार विरोधपरिहरति नवाधिकारेति यथाहिनथाविधाभिमाने। विज्ञानेचास्य पारापापिनाम फलश्रुतिः सार्थवादी गवे देवनखर्गादेः फलान्तरमिनिदेहव्यतिरिक्तान्मज्ञानस्य कर्मच मृत्युपयोगिन्वष्यशनायाझनीन ब्रह्मविज्ञानस्पनन बन्न मनुष योगादधिकारविरोधा है निचैनमेव श्राज्याचे क्षरात्री हि मोक्षणादिवदर सोपपत्तेः नचाधिकारविरोधः नथाभून ब्रह्मविदामपियमनियमादमवृत्तिव कर्ममनुत्यविरो धान जन की दाल कप्रभूनीनी तथा भूनानामपि कर्मशिघ्र वृनिदर्शनादेनिचेत् काचोच्यते श्रभावादुति लिंगादेरुपयोगा निरूपेलान् काधिकारविरो मैनान्नानन्यधीः ४ ननावरेन्द्या गाईपम्पमुपतिष्ठनरनिवदामा विज्ञानस्यकर्मी विशुनिर विषमादप्रतिनिय कर्मण्यपिनिहित नादेवनवर्तिनव्यं शाहाच विधामिमाने विद्य पन विधः प्रत्यवायस ननद के गोसा दिनिभावः च शिचात्र लिंगंपदान्मज्ञाने विद्यमानेपि कर्मघर निर्नविरुवामेाहजनके निशिद्ध जोरागाध अत्रेति श्राद्यपादेविनृशोति नमावदित्यादिना यथा । प्रागाईं पत्न्यमुपतिष्ठतद्न्यैन्द्याः न कदाचन लरीन सीना चोगाई पापोप नेतनया याविनियोगः किमिति हिशेष तंत्र तो यथावगम्यने किंचिकिमित्यपेक्षायां गार्हपत्यमिति विशेषसमर्पया माईन्य मिनिच हितीयथा किं, चिनानिशेचिंगाईयन्स पदेन वशेष विशेषः सम वनवास गम्य वशंका पिनन येहात्म ज्ञानस्य कर्म शिकाक चिनविधियोनि कामु निरलीन्यर्थना
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy