SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ री.न. पवादः तदिपिगुशागुशिनांभेदपदोगुणज्ञानहेतुसमावेपिगुज्ञिानहेत्वभावानज्ज्ञानलक्षाफलाभावस्थोन्सर्गिक स्वाभेदपोगशाज्ञानहेतुरूपगुणिज्ञानहेनुभावाणिज्ञानलक्षणकार्यभावोपवादोवस्नीयानिति नैरर्थक्रमेवयुक्तमि न्यर्थः द्वितीयपक्षेपूर्वमेवदूषणामाह अन्योन्येतिसमानोरन्योन्याभावनदभावयोरप्येकोपाधीविरोधः अविरोधेगवाश्वत योरश्वगोचयोश्वघटपटचयो पटघटत्योन्येनाशस्थलेष्वपिभेदाभेदापानानजगनिविरोधसवोच्छिद्येननवनयाप्रमाणाभा। वादनच्छेदनिवाच्यम अवापिनदसंप्रनिपनेः किंचम इचनमेवात्रकिमिनिप्रमाणेनस्पानअविरुदावादिदमप्रमाणनामा अन्योन्याभावतदभावयोभिन्नाभिन्नशब्दाभ्यामभिधानेविरोधपोनरुतपूक्लेिरावपुनरुपावर्नेनेननभे दशब्देनस्वरूपभेदस्साभेदशदेनेनरेनराभावरहित्यस्यवाभिधानादविरोधइनिचेतमैवंइनरेतराभावस्यैवोच्छेद प्रसंगानस्वरूपभेदेविद्यमानेपिनदविरोधितयायद्विचिदिनरेतरभावःस्थान तीनरेनरभावस्यैवनिरंकुश सरनयनरेतराभावविरहसवनगनिस्यादिन्यदैनवादशवभेदाभेदवादिनासमर्थिनः स्थानः॥ ॥ माणपनीनेर्विरोधस्यैवाभावातूयतेनविरुमिनिनक्कसंप्रत्ययोयत्यमारणयथमवचरतीन्यादिनदपिप्रत्युक्तमानामेवंध्येतिव दभिन्नाभिन्नमित्यपियाहनार्थचादितिनयान्योन्याभावनदाहित्येपूर्ववन्पोनरुत्पनेत्यर्थःनीयशंकतेनन्वितिनत्रनावस्वरूपभेद स्पेनरेनरभावस्यचविरोधोलिनवायद्यलिनदास्वरूपभेदेसनीनरेनरभावेननभवितव्यम्गन्यनराभावादित्यसंभव्येवायं पक्षः अथना स्लिविरोधलदाक्वचिदपीनरेनराभानोनसानसरूपभेदसानन्प्रयोजकत्वेप्रयोजकान्नानिरूपणादिपभिप्रेन्यपरिहरनिमैवमितिरानदे "वोयपादयतिस्वरूपभेदइत्यादिना ।
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy