SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ चि.प्र. शमिति श्राश्रित त्वप्रतीने सत्राव्यविशेषान् काय्र्यविभ्रमाधिष्ठानममिनिष पदूषयतिनापीनियः खलु कार्य्यकारण भाव निर्व टी. न. कानचा साव निर्वचनीय वादी निभावः देखनुपपनी भेदाभेदसाधनाय कीर्तिने र कोपादानोपादेयभावानुपपतिः श्रपश्तु सामाना । अधिकरण्यानुपपत्तिः तत्र प्रथमेषां सारिममुपसंहृन्यद्दितीयं दूषयति नापीति तत्रभिन्नप्रतिनिमितानां शब्दाना मन्नर्थे ति रूपशाब्द सामानाधिकरण स्थैकाधिकरया विलक्षयार्थिक सामानाधिकरस्य स्पवान्यन् भेदेप्युप पनि कहये नदर्श पतियुक्तेः शब्दनिमितानामिन्यादिनाशा पट वादीनामेकपनाधिकरणवादेवशान्दसामानाधिकरण्योप १३८ धिको योरेकाधि स्यानस मानाधिक नापि सामानाधिकरण्यानुपपतिः विकल्पासहरु या हि किं शान्ट्स सामानाधिकरण्यस्यानुपपत्तिरुनार्थिकखनो भयथापि युक्तेः शब्दनिमितानामेकाधिकरणान्वनः शाब्देननावट ने भेदाभेदप्रसाधकम् ६२ धर्माणामेकनिचत्तमात्रेणैवोप पतिनः श्रभेदानुभवादार्थने वाससाधकम् । शुक्लःपट इत्यादिशाब्दसामानाधिकरण्य करणासंबंधा देवोपपतेः धर्मधर्मिभेदा मेरो वैदासीन्यान् श्रार्थिकस्यापि धर्म योरेकाधि वोपपतेः धर्मधर्मिणोरमेदानुभव स्पासंग तिपते श्वासाधक न्वान गुणेोद्रव्यं कर्मद्रव्यंज संग गुगा गुराया दिभेदाभेदप्रसाधकमितिप्रथमम कयोजना नथाऽर्थमपि सामानाधिकरण्यमस्य (हरण्यार भावात् नसाधकं कुनः धर्माणामेक युव वोपपत्तिः तथाहि धर्मधर्मिगोस्लावन्सामानाधिकर रूप मे व नाक्ति अभेदानुभवइनिसामा नाधिकरण्यानुभवोऽय विवसितो नापभनोरूपंपट इतिवाचालनं पटइनिवा नष्था धर्मपरेकाधिकरण्यमेव सामानाधिकरण्यना मनथा च धर्मधर्मिणोर्भेदेपिनन्संवैधादेव नदधिकरणत्वोपपूजेरिति द्वितीयश्लोक योजना न जाएं वहति शुक्तइत्यादिना धर्मधर्मोनिध धर्मियों यभेदाभेदो नयोरौदा सोन्यादित्यर्थः द्वितीयविभाजने माथि केनिअन एवेतिधर्मधर्मि संबंधादेवेत्यर्थः प्रभेदानुभवाभावादित्यश विगो निधर्मेतित्राप्यमेानुभवः सामानाधिकरण्यानुभवः प्रसाधकच्चान् भेदाभेदानुभव स्पैनिशेषः अनुभवा भावमेव विनिगु श‍ 11-1y24 -=
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy