SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अनन्वद्वैतश्रुतिविरोधादन्यथाभावो स्याः किमिनिकल्पने विपरीत मेच्वा किंन स्यात् त्योस्तुल्यचलत्वा चल्पेहि सांप्रदायिकमिति न्यायादित्याशंका तत्परत्वातत्परत्व विशेषान्त्रे त्याह नचेति तत्परत्वमेव तस्याः कथमवे गम्यते नत्परत्वचा स्पा इत्यन आद उपक्रयेति आत्मनोः रेस त्रत्व स्पेति चाडैनेनोपक्रमोपसं रौ इंदे सर्व सलिलए कइनि चाभ्यासः जीव ब्रह्म का प्रमाणात रागोचरे सनावदरइनिफलश्रवण अं धनेच्युपपत्तेश्च न चान यो क्ल्प बलतया विपर्यस्तत्परत्वातत्परत्ववि शेषोपपत्तेरुपक्रमो हारा दिषविध नात्पये लिंगो पेता द्वैततिः कथं लोक प्रवादपादोपजीविनीं संवन्धनिनवाधेन ॥ ७ ॥ ॥ ॥ ॥ | स्यमहून एतेभ्यइति सृष्ट्यादिरर्थवादः ददम्यादिदृष्टो नेरुपपादितं नदेनदादिशब्देन गृहीनं लोकप्रवा दइत्यनेनानुवादकन यासंवरने पर त्वमुक्तं कथं नवा धेन वाधेनैवेन्यर्थः एवं चयदत्रनेनैवगर्ज ते नचानाम्नाय प्रेनीन आना तो भविन महीन्यादि तत्राप्युपचारप्रवृत्तेः सुलभत्वादित्यने तत्सर्वेप्रम नप्रलपिनायितं यत्तुनेचप्रन्यसेनस्यभेद ग्राहकत्वादित्युक्तं
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy