SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ सिम कातिमध्यनिवेशवेवंविधनियमोऽतिरिक्ती वानानत्यानिस्केराये निव्यानेगर्दभादेशपिक्षियादिसहकाधिमध्यनिया। दी-न शरावविधनियममात्रेशकुर प्रतिनियुतावापानादिनिदूषयनि मैवमिति एवंनियनवखंडनेनहिनीयकारणलक्षणंदूषयित्वान १२५ नीयदृषयनिसहकारीनि नत्रापिटूयगानिसंग्रहानि हेचिनि कारापोवल्परूपायासामग्रीमापितावही जादिवकारणमेवामा थचनेत्र लक्षणनसभेवनिनस्यासेत्यांसहकारिवैकल्पस्वासभवानकिंचसहकरोनीनिसहकारीकारणाविशेष नथाकेनन्यपे। समैवंरासभस्थापिकदाचिसहकादिमध्यमध्यासीनतासंभवान सहकारिवैकल्यप्रयुक्तकार्याभाववानिकारणावमिनि उतीयोपिनहेनुसाकल्परूपायांसामयानदसंभवानकारणत्वानिरुतीचसहकार्यनिरूपणान १४ मामय्याअकारणवसंगा वनस्सा सहकारिवैकल्यमयुक्रवाभावक्वाभावान सहकारिसकलनायायवसामग्रीदानयिमहकगनीनिसहकारीकार सीनरेनथाचकारणवस्यैवाधाप्यनिरुतरामाश्रयःनापिचतुर्थ जानेरहेनुनापनेरासमेऽनिमसकिन गगनादिशुदाव्यानरन्व। यादेश्योगतः ५५जानेवारशवप्रसंगान जाने निमन्वाभावान व्यायादिनागसमादेश्यन्वयव्यतिरेकवरन्यादि जानीयानमादिकारणाचप्रसंगान द्रव्यन्वावांतरजातीय विवक्षिनामनिचेन्नकालाकाशदिशामकारवप्रसंगात नेषाद्रव्यदानातरनानिविपरवान कोचमावस्ययव्यानरकोकिंकालनाउनदेशनउनोभाभ्यां पायेकालेनदभावाव्याधिदिनी गेनदेशेनदभावः नननीयोपिउभयोरय्यभयाभावानप्रायांचकारोनेनिवाचनीयतयाचा माश्यान्दमित्यर्थःविचगो निभामयाब निअन्वयव्यतिरेकवजानीय मनिचतुर्थपक्षेदूषणानिसंगृहानिजानेरियादिनानझिजाने निसियेननन्नानायनयाकारणानस्या स्मादित्यव्याप्तिकिंचसत्यादिकमादायगर्दभादेपिवीजादिजातीयनयांकरादिकारणापानादनियानि:अथव्यत्वावंदरजात्यामानान्यविना स्पिनेनेदाकाशादावभावारव्यातिव्यतिरेकाभावाचेन्यपिद्रव्यं नथान्वयव्यनिरेकयोरपिकालनोदेशनोवारि-पादयुक्तमिदंलक्षणमित्या थीसंग्रहविष्हणोनिविशदग्रंथेनजानेरिनिगा
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy