SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ चित्र- एवमाम्घटध्वं संप्रसाध्य का ये गुणानां कारण गुरा पूर्व कल्व नियमार्थ लोहित घटस्योन्य नावय्यनुमानमाह तथा लौहिन्या दीन- मिति लोहितनंनारब्धः पटोलोहित परः परग्रहांचीपलक्षणार्थम् एवं किरणावली का रोदी शिनानुमानविरोधा व्यभेदाधि १२३ गनैौघ्रन्यभिज्ञा ज्वाला प्रत्यभिज्ञाव हुने न्यर्थः नन्वत्र मुशल महारादिर समवायिकारणसंयोगनाश हेतुः पाका वस्था यांना स्तिन कथं विनाशः अनुमानद्दयं तुश किनोपाधिव्याधिव्याह भविष्य नीतिनत्राह नवविनाश इति स्पर्शवान्वे गवाश्वयोनिलल | संचल ने नयो प्रज्वलन ज्वलनस्तस्य यो ज्वालाकुला पल प्येनि विग्रहः अयमभिसंधिः घादिपार्थिवाक्य वि न्यप्याद्याधानात्री दनान् बापरं रमाण कमीशन्यद्येनेने भ्यो विभागः विभागे नाशल नया लौहित्य माध्य योन्यन्यनंतर मनरूपन्ना कार्य लोहिनपट रूपवदित्यनुमाननरल हेद सिद्धेः नच विनाशे हेतोरभावःस्पर्शवडेगवद् निलसंचलन व लेनप्रज्वलज्ज्वलनस्य ज्वाला काला परपैव घटावयवसंघा विघटन हेतु न्यान् अन्यथान लावयवानामननुप्रवेशासंभवेन पिठ र जर संचारिस लिलो चलन मंडल वि लेनयोरसंभव प्रसंगान् मृड कठिन नाल क्षण विरुद्धधर्मसंसर्गोपलब्धेश्वनद्वेदा व गनौ कथेन कारया गुण पूर्वक नश्चय कमारभ्यन्यावयविपर्यतं द्रव्याणां विनाशः नस्य नविनले परमाणुब्वग्निसंयोगादी "नारूपा दीनामिनिचेन् ॥ यापेक्षा दूपरसगंधस्य शीना विनाशः पुनरन्यस्यादग्निसंयोगादी स्थापेक्षा त्या कजरूपादयो जायनेनदन्नरंभी गिनाम दृष्टाये। क्षादात्मा संयोगादयुकमन्य तौ ने खां परस्परसंयोगा हा का प्रिक्रमेण कार्य द्रव्यमुत्पद्यनेन त्रच कारण गुणाप्रक्रमेणास पाद्युत्प निरिति पीलु पाकवादिप्रक्रियान याच स्पर्शबद्देगवदग्निसंयोगोद्रव्या समवायिका इसा संयोग नाश है रतिनन्दविना कार्यद्रव्ये रूपादिमात्रस्येव निवृत्ति रपशु स्पचोन्यनिःकिचस्यादिनिनत्राह अन्यथेति अथवा नाहश ज्वाला संप के वहिया वय वा नानपुनर्घ | टान्तरवयवानांत कथमानशवयव योगनाशइति नत्राह अन्यथेति उचलनं ऊई चलनंविरुद्ध धर्मसंसर्गादषिद्रव्यान्न र मेवावसीय -नइत्यभिप्रेत्याह महितिना
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy